नागपुर, केरल-नगरस्य दम्पत्योः कर्करोगस्य चिकित्सायाः कारणेन वर्धमानस्य ऋणस्य सामनां कृत्वा नागपुरे स्वजीवनस्य समाप्तिः अभवत् इति शुक्रवासरे पुलिस-अधिकारिणा उक्तम्।

रिजु विजयन उर्फ ​​विजय नायर (४२) तस्य पत्नी प्रिया नायर (४०) च बुधवासरे विषयुक्तं शीतलपेयं सेवितवन्तौ इति जारिपत्कापुलिसस्थानकस्य अधिकारी अवदत्।

"ते गजानननगरे भाडेवासस्थाने निवसन्ति स्म। प्रिया इत्यस्याः मस्तिष्ककर्क्कटरोगेण किञ्चित्कालपूर्वं निदानं जातम् आसीत्, ते च चिकित्सायै अत्र आगताः आसन्। यतः तस्य पत्न्याः कर्करोगचिकित्सायाः कृते प्रतिसप्ताहं न्यूनातिन्यूनं २०,००० रूप्यकाणि व्ययितव्यानि आसन्, तस्मात् सः ऋणं ग्रहीतुं आरब्धवान् जनानां कृते" इति अधिकारी अवदत्।

"सः दुःखितः आसीत् यतः जुलै-मासस्य प्रथमे दिने केचन ऋणानि दातव्यानि आसन् । ​​सः विषं क्रीतवन् आसीत्, यत् दम्पत्योः शीतलपेयस्य मिश्रणं कृत्वा आसीत् । तस्मिन् समये कन्या सुप्तवती आसीत् । आकस्मिकमृत्युप्रकरणं पञ्जीकृत्य अग्रे अन्वेषणं कृतम् प्रचलति" इति सः अवदत्।

मृतः तिरुवनन्तपुरमनगरस्य आसीत् इति अधिकारी अजोडत्।