चण्डीगढ, पञ्जाबपुलिसस्य साइबरक्राइम डिविजनेन राज्यात् कम्बोडियादेशं प्रति दक्षिणपूर्व एशियायाः अन्येषु देशेषु जनानां अवैधव्यापारे प्रवृत्तौ ट्रैवल एजेण्टौ गृहीतौ इति पुलिसमहानिदेशकः गौरवयादवः बुधवासरे अवदत्।

गृहीतानाम् अभिज्ञानं मोहालीनगरस्य वीजापैलेस् इमिग्रेशनस्य स्वामी अमरजीतसिंहः तस्य सहचरः गुर्जोधसिंहः च इति आधिकारिकवक्तव्ये उक्तवान्।

गृहीताः यात्रा-एजेण्ट्-जनाः पञ्जाब-देशात् निर्दोषान् जनान् कम्बोडिया-देशं प्रेषयन्ति स्म, तेभ्यः आँकडा-प्रविष्टि-सञ्चालकरूपेण लाभप्रद-कार्यस्य प्रतिज्ञां कुर्वन्तः आसन् ।

कम्बोडियादेशस्य सिम रीप्-नगरम् आगत्य तेषां पासपोर्ट् तेभ्यः हृताः भवन्ति स्म ततः ते भारतीयजनानाम् लक्ष्यं कृत्वा साइबर-वित्तीय-धोखाधड़ीं कर्तुं "साइबर-घोटाले"-कॉल-केन्द्रेषु कार्यं कर्तुं बाध्यन्ते इति वक्तव्ये उक्तम्।

यादवः अवदत् यत् कम्बोडियादेशे भारतीयदूतावासस्य सम्पर्कं कृत्वा कम्बोडियादेशात् पलायितुं सफलस्य एकस्य पीडितस्य वक्तव्यस्य अनन्तरं राज्यस्य साइबरअपराधपुलिसस्थानने प्रथमसूचनाप्रतिवेदनं (FIR) पञ्जीकृत्य अस्मिन् प्रकरणे अन्वेषणं आरब्धम्।

पुलिस स्टेशन राज्यस्य साइबर अपराधे कानूनस्य प्रासंगिकप्रावधानानाम् आप्रवासनकानूनस्य च अन्तर्गतं प्रकरणं पञ्जीकृतम् इति वक्तव्ये उक्तम्।

सः अवदत् यत् प्रारम्भिकजागृत्या ज्ञातं यत् अभियुक्तैः कम्बोडिया-देशेषु अन्येषु दक्षिणपूर्व-एशिया-देशेषु च बहवः जनाः धोखाधड़ीपूर्वकं प्रेषिताः, यत्र तेषां कृते भारतीयानां साइबर-घोटालेन प्रवृत्तेषु केन्द्रेषु बलात् कार्यं कर्तुं क्रियते।

"साइबरदासत्वे ये व्यक्तिः सन्ति, तेषां विवरणं प्राप्यते, तेषां परिवारैः च सह सम्पर्कः स्थापितः च" इति सः अजोडत्।

इदानीं अपर डीजीपी साइबर अपराध विभागः वी नीरजा इत्यनेन उक्तं यत् निरीक्षकस्य दीपक भाटिया इत्यस्य नेतृत्वे राज्यसाइबर अपराधस्य पुलिसदलेन वीजा पैलेस आप्रवासनकार्यालये छापा मारयित्वा अभियुक्तौ द्वौ अपि गृहीतौ।

सा अवदत् यत् अभियुक्तैः अपि प्रकाशितं यत् ते अन्यैः विभिन्नराज्यानां एजेण्टैः सह मिलित्वा अवैधकार्यं कुर्वन्ति। अन्येषां तादृशानां यात्रा-एजेण्ट्-जनानाम्, तेषां सहकारिणां च पहिचानाय अग्रे अन्वेषणं क्रियते इति सा अवदत्।

एडीजीपी नागरिकान् आग्रहं कृतवान् यत् ते एतादृशानां धोखाधड़ीपूर्णानां आप्रवासनक्रियाकलापानाम् विषये अवगताः भवेयुः, विदेशेषु लाभप्रदं कार्यावकाशं प्रदातुं ट्रैवल एजेण्ट्-जनानाम् नकली-प्रतिज्ञानां शिकाराः न भवेयुः इति।

विशेषतः यदा ‘डाटा एण्ट्री ऑपरेटर्’-कार्यस्य नामधेयेन कार्यं प्रस्तावितं भवति तदा सम्भाव्यनियोक्तुः पृष्ठभूमिः सम्यक् परीक्षिता भवति इति अपि सल्लाहः दत्तः अस्ति तथा च किमपि अवैध-साइबर-क्रियाकलापं न कृत्वा भारतीय-दूतावासं प्रति सम्पर्कं कर्तुं शक्यते इति सा अजोडत्।

इत्थं च, वक्तव्यस्य अनुसारं भारतसर्वकारस्य विदेशमन्त्रालयेन अपि एकविण्डोसुविधाकेन्द्ररूपेण विदेशश्रमिकसंसाधनकेन्द्रं (OWRC) स्थापितं, यत् रोजगारार्थं विदेशं गन्तुं इच्छुकानां व्यक्तिनां कृते आवश्यकसमर्थनसेवाः प्रदातुं शक्नुवन्ति प्रयोजनानि ।

"ओडब्ल्यूआरसी वर्तमानकाले 24x7 हेल्पलाइनं --1800113090-- संचालयति यत् प्रवासीभ्यः तेषां परिवारेभ्यः च टोल फ्री नम्बरद्वारा आवश्यकता आधारितसूचनाः प्रदातुं शक्नोति।"

तत्र उक्तं यत्, "यदि पञ्जाबराज्यस्य अन्यः कोऽपि व्यक्तिः अस्मिन् कथिते घोटाले शिकारः अभवत् तर्हि सः व्यक्तिः विदेशमन्त्रालयस्य नवीदिल्लीद्वारा अधिकसुविधायै राज्यसाइबरअपराधविभागं, पञ्जाबहेल्पलाइनसंख्या ०१७२-२२२६२५८ इत्यत्र सम्पर्कं कर्तुं शक्नोति।