जम्मू, जम्मू-कश्मीरस्य कथुआ-मण्डले घातपातस्य उत्तरदायी आतङ्कवादिनः अन्वेषणं कृत्वा पञ्च सेनाकर्मचारिणां दुःखदमृत्युः अभवत्, तत्र एकस्य ट्रकचालकस्य अन्येषां ५० जनानां च प्रश्नोत्तरार्थं निरोधः कृतः इति बुधवासरे अधिकारिणः अवदन्।

अधिकारिणां मते प्रारम्भे मचेडी-किण्डली-मल्हार-पर्वतमार्गे दुर्भाग्यपूर्णसेनावाहनानां पृष्ठतः समीपे एव स्थितः ट्रकः लोहाई-मल्हारस्य बडनोटा-ग्रामस्य समीपे यदा आतङ्कवादिनः द्वयोः भिन्नयोः दिशयोः गोलीकाण्डं कृतवन्तः तदा तस्य गतिः मन्दः अभवत् सोमवासरे घातपातेन एकः कनिष्ठायुक्तः अधिकारी सहितः पञ्च सेनाकर्मचारिणः मृताः।

नागरिकटिपरचालकस्य उपरि शङ्का उत्पन्ना अस्ति, अधिकारिणः अन्वेषणं कुर्वन्ति यत् सः कलवर्ट् इत्यत्र पासं याचयित्वा काफिले इच्छया विलम्बं कृतवान् वा इति।

"अस्य काफिलस्य वेगं मन्दं कृत्वा नागरिकटिपरस्य भूमिका अन्वेषणस्य अधीनम् अभवत् यतः चालकः जानी-बुझकर कलवर्ट् इत्यत्र पासं याचितवान् इति प्रतीयते।

"सामान्यतया एतेषु क्षेत्रेषु सेनावाहनानां प्राधान्यं दीयते किन्तु टिप्परः अद्यापि पासं याचितवान् येन द्वयोः वाहनयोः मन्दता अभवत्" इति एकः अधिकारी नाम न प्रकाशयितुं शर्तं कृतवान्।

चतुर्णां जिल्हेषु सघनवनेषु प्रचण्डवृष्टेः मध्ये सेनापुलिसयोः कृते विशालः अन्वेषणकार्यक्रमः प्रचलति।

कथुआ, उधमपुर, भदेर्वाहतः आरब्धस्य अस्य अभियानस्य परिणामेण घातपातस्य सन्दर्भे प्रश्नोत्तरार्थं ५० व्यक्तिः निरुद्धाः इति अधिकारिणः अवदन्।

वने निगूढानां आतङ्कवादिनः अन्वेष्टुं निष्प्रभावीकृत्य च प्रयत्नाः क्रियन्ते इति ते अवदन्।

तस्मिन् सम्बद्धे विकासे आतङ्कवादिनः सुरक्षाबलयोः च मध्ये बन्दुकयुद्धस्य अनन्तरं डोडामण्डलस्य उच्चप्रदेशेषु अन्वेषणकार्यक्रमः प्रचलति।

उधमपुर, साम्बा, राजौरी, पुँच-जिल्हेषु विभिन्नेषु भागेषु सघनवनेषु सेना-पुलिस-कर्मचारिणः नियोजिताः सन्ति, बुधवासरे प्रातःकाले अनेकेषु क्षेत्रेषु ताजाः अन्वेषणाः आरब्धाः सन्ति।

बडनोटा ग्रामस्य समीपस्थेषु क्षेत्रेषु च निवासिनः घातपातस्य अनन्तरं स्वसुरक्षायाः विषये चिन्ताम् अभिव्यक्तवन्तः, आतङ्कवादीनां धमकीनां निवारणाय ग्रामरक्षासमूहानां स्थापनायाः आह्वानं कृतवन्तः।

स्थानीयनिवासिनः आतङ्कवादविरुद्धयुद्धे सुरक्षाबलानाम् समर्थनं कर्तुं समर्थाः भवेयुः इति शस्त्राणि प्रशिक्षणं च प्रदातुं सर्वकारेण आग्रहं कृतवन्तः।

हेलिकॉप्टर-यूएवी-निरीक्षणेन समर्थिताः अन्वेषणदलाः सघनवनक्षेत्रेषु स्निफर-कुक्कुरानाम्, धातु-विज्ञापकानाम् च उपयोगं कुर्वन्ति । राष्ट्रिय अन्वेषणसंस्था (एनआईए) अन्वेषणकार्य्ये पुलिससहायतां कुर्वती अस्ति, विशेषबल-एककाः विशिष्टस्थानेषु शल्यक्रियाः कुर्वन्ति ।

एकः अधिकारी अवदत् यत्, "शान्तिसुरक्षायाः संकल्पे एकीकृताः निवासिनः क्षेत्रात् आतङ्कवादस्य उन्मूलनार्थं सुरक्षाबलानाम् सहायतायै सज्जाः सन्ति।

प्रशिक्षणस्य शस्त्रीकरणस्य च माध्यमेन सशक्तिकरणस्य आह्वानं समुदायस्य दृढनिश्चयं रेखांकयति यत् एतादृशानां हिंसाकर्मणां विरुद्धं स्वदेशस्य रक्षणं करणीयम् इति अधिकारी अवदत्।

"सर्वकारेण अस्मान् शस्त्राणि प्रशिक्षणं च प्रदातव्यम्, वयं आतङ्कवादिनः विरुद्धं स्वसैनिकैः सह स्कन्धं स्कन्धं युद्धं कर्तुं सज्जाः स्मः" इति स्थानीयः जगदीशराजः अवदत्।

२० वर्षीयः छात्रः पुङ्कजः अवदत् यत् आतङ्कवादीनां घातपातेन स्थानीयजनसङ्ख्यायां भयं जातम् किन्तु "यदा भवतः हस्ते शस्त्राणि सन्ति तदा स्थितिः सर्वथा परिवर्तते" इति।

"वयं शीघ्रं वनेषु गत्वा आतङ्कवादस्य खतरान् निवारयितुं साहाय्यं कर्तुं शक्नुमः" इति सः क्षेत्रस्य स्थानीययुवकानां कृते विशेषनियुक्ति-अभियानस्य आग्रहं कृतवान्

आतङ्कवादस्य धमकीकारणात् उच्चप्रदेशात् मचेडीनगरं गतः इति दावान् कुर्वन् शाहिद अहमदः अवदत् यत् क्षेत्रस्य मुसलमाना: हिन्दुः च शान्तिं इच्छन्ति, आतङ्कवादस्य निर्मूलनार्थं सुरक्षाबलानाम् सहायतां कर्तुं सज्जाः सन्ति।

"अस्माकं सैनिकानाम् हानिः दृष्ट्वा अस्माकं नेत्राणि अश्रुभिः पूरितानि। दशकद्वयाधिकं पूर्वं आतङ्कवादस्य चरमसमये अपि एतादृशः आक्रमणः कदापि (अत्र) न अभवत्" इति सः अवदत्, तेभ्यः युद्धाय सर्वकारेण शस्त्राणि प्रशिक्षणं च प्रदातव्यम् इति च अवदत् तर्जनम् ।

अहमदः अवदत् यत् स्वपशुपालैः सह ऊर्ध्वभागं गतवन्तः निर्दोषाः ग्रामिणः आतङ्कवादिनः बन्दुकस्य निशानेन धमकीकृत्य भोजनं दातुं बाध्यन्ते।

आतङ्कवादविरुद्धयुद्धे वयं स्वसैनिकैः सह स्मः इति सः अवदत्।