जलवायुपरिवर्तनस्य विषये जागरूकतां जनयितुं प्रतिवर्षं जूनमासस्य ५ दिनाङ्के विश्वपर्यावरणदिवसः आचर्यते, तस्य प्रभावः, वनस्पतिजन्तुषु, मानवस्वास्थ्येषु च अस्मिन् वर्षे विषयः अस्ति “भूमिपुनर्स्थापनं, मरुभूमिकरणं, अनावृष्टिप्रतिरोधकता च” इति ।

हृदयरोगाणां कारणेन मृत्योः जोखिमः प्रत्येकं १ डिग्री सेल्सियसपर्यन्तं तापमानस्य वृद्ध्या वर्धते । अध्ययनेन ज्ञायते यत् २००० तः २०१९ पर्यन्तं प्रतिवर्षं प्रायः ४८९,००० तापसम्बद्धाः मृत्युः अभवत्, एतेषु ४५ प्रतिशतं मृत्योः एशियादेशे एव अभवत्

भारते तापसम्बद्धानां रोगानाम्, मृत्योः च विषये स्वास्थ्यमन्त्रालयस्य अद्यतनदत्तांशैः, अस्मिन् वर्षे मेमासे भिन्नभिन्नहृदयरोगाणां कारणेन ६०५ जनानां मृत्युः अभवत्

मेमासे पुष्टाः शङ्किताः च सहितं तापघातेन न्यूनातिन्यूनं ८० जनाः मृताः । तदतिरिक्तं मार्च-मे-मासयोः मध्ये ताप-आघातेन ५६ पुष्टाः मृत्योः अभवन्, येषु केवलं मे-मासे ४६ जनाः मृताः ।

“मानवशरीरं स्वेदः, त्वक् प्रति रक्तप्रवाहः वर्धितः इत्यादिभिः तन्त्रैः स्वस्य आन्तरिकतापमानस्य नियमने निपुणः भवति । परन्तु अत्यन्तं तापस्य समये एषा उष्णतानियन्त्रणतन्त्रं अभिभूतं भवितुम् अर्हति । यथा यथा शरीरं स्वयमेव शीतलं कर्तुं संघर्षं करोति तथा तथा हृदयं रक्तं पम्पं कर्तुं अधिकं परिश्रमं कर्तुं प्रवृत्तं भवति, येन तनावः वर्धते, रक्तचापः च वर्धते” इति डॉ आर आर दत्ता, एचओपीडी, आन्तरिकचिकित्सा, पारसस्वास्थ्य, गुरुग्राम।

“एषः तनावः चक्करः, उदरेण च आरभ्य हृदयघातः, आघातः, आकस्मिकमृत्युः अपि इत्यादीनां तीव्रजटिलतानां यावत् प्रतिकूलघटनानां झरनं प्रेरयितुं शक्नोति” इति सः अपि अवदत्

विशेषज्ञः अवदत् यत् एतेषां तापसम्बद्धानां हृदयरोगाणां भारः दुर्बलसमुदायानाम् उपरि असमानुपातिकरूपेण पतति। वृद्धाः जनाः, येषां हृदयस्य पूर्वं विद्यमानाः सन्ति, न्यूनावस्थायाः जनसङ्ख्या च अत्यधिकं जोखिमं प्राप्नुवन्ति ।

वातानुकूलनस्य सीमितप्रवेशः, आर्थिकबाधायाः कारणेन अपर्याप्तजलीकरणं, सामाजिकपृथक्त्वं च एतेषां समूहानां कृते तापतरङ्गानाम् खतरान् वर्धयितुं शक्नोति, येन तापसम्बद्धानां रोगानाम्, मृत्युः च अधिका भवति

डॉ. दत्ता इत्यनेन दीर्घकालीनसंरक्षणार्थं अधिकस्थायित्वं, तापप्रतिरोधी च आधारभूतसंरचनायाः निर्माणस्य आवश्यकता अपि अत्यावश्यकी इति बोधितम्।

भारतीयप्रौद्योगिकीसंस्थानस्य-भुवनेश्वरस्य शोधकर्तृभिः अद्यतनेन अध्ययनेन ज्ञातं यत् भारतीयनगरेषु तापनप्रवृत्तेः ६० प्रतिशतं नगरीकरणमेव उत्तरदायी अस्ति

केवलं प्रायः १ प्रतिशतं भूमिः अस्ति चेदपि नगरेषु विश्वस्य आर्धाधिकाः निवासिनः निवसन्ति इति नेचर पत्रिकायां प्रकाशितेन निष्कर्षेण प्रकाशितम्

भारतस्य पर्यावरणरक्षाकोषस्य मुख्यसल्लाहकारः हिशाम मुण्डोल् इत्यनेन आईएएनएस-सञ्चारमाध्यमेन उक्तं यत्, “उष्णतायाः तरङ्गाः अधिकतया जलवायुपरिवर्तनस्य, मौसमस्य स्वरूपस्य च व्यत्ययस्य कारणेन भवन्ति ।

अपि च, नगरीयतापद्वीपप्रभावः , कंक्रीटीकरणस्य वर्धनं, सान्द्रता च तापमानं वर्धयति, जोखिमं वर्धयति ।

हिशामः अवलोकितवान् यत् उपशमनं सम्भवम् अपि च तत्कालं आवश्यकम् अस्ति। अस्य कृते ग्रीनहाउस-वायु-उत्सर्जनस्य न्यूनीकरणं, वन-आच्छादनस्य वर्धनं च आवश्यकम् अस्ति ।

डॉ. दत्ता सम्यक् जलीकरणं, चरमतापसमये गृहे एव स्थातुं, शिथिलं, श्वसनीयं वस्त्रं धारयितुं च आवश्यकतायाः विषये बलं दत्तवान् ।