महाधमनी धमनीविस्फारः प्रमुखस्य रक्तवाहिनी महाधमनीस्य गुब्बारेण भवति, यः हृदयात् सम्पूर्णशरीरं प्रति रक्तं वहति ।

प्रायः २ तः ३ प्रतिशतं जनसंख्यां प्रभावितं करोति, परन्तु धमनीकाठिन्यः (रक्तवाहिनीषु कोलेस्टेरोल्-सङ्ग्रहः), उच्चरक्तचापः, कतिपयेषु रोगिषु सामान्य-अभावः इत्यादिभिः कतिपयैः कारकैः सह एतत् जोखिमं वर्धते

"महाधमनी धमनीविस्फारः एकं महत्त्वपूर्णं तथापि न्यूनतया मान्यताप्राप्तं स्वास्थ्यचिन्तां प्रतिनिधियति यत् आकस्मिकहृदयमृत्युस्य तृतीयप्रमुखकारणरूपेण स्थानं प्राप्नोति, केवलं हृदयघातस्य हृदयस्य च स्थगितस्य पृष्ठतः एव अस्ति," इति इन्द्रप्रस्थ अपोलो हॉस्पिटल, न्यू इत्यस्य वरिष्ठपरामर्शदाता हृदयसंवहनी तथा महाधमनीशल्यचिकित्सकः निरञ्जन हिरेमथः दिल्ली इति IANS इत्यस्मै अवदत्।

"यदा महाधमनी-भित्तिः दुर्बलतां प्राप्नोति तदा सा सामान्यव्यासस्य द्विगुणं वा त्रिगुणं वा अपि विस्तारं कर्तुं शक्नोति, येन आकस्मिक-भङ्गस्य महत्त्वपूर्णं जोखिमं उत्पद्यते, यस्य परिणामेण तत्कालं मृत्युः भवितुम् अर्हति, अथवा महाधमनी-विच्छेदनं भवितुम् अर्हति, अन्यत् गम्भीरं जटिलता" इति सः अजोडत्

भारते हृदयस्य जोखिमानां विषये जागरूकता मुख्यतया हृदयघातस्य हृदयस्य रोधस्य च परितः परिभ्रमति, परन्तु महाधमनीधमनीविस्फारस्य खतराणां विषये तुलनीयं ध्यानं न प्राप्तम्

"जागरूकतायाः अभावः चिन्ताजनकः अस्ति, विशेषतः एतत् विचार्य यत् महाधमनी-धमनीविस्फारस्य प्रायः ७५ प्रतिशतं लक्षणरहितं भवति, यावत् आकस्मिकं, प्राणघातकं आपत्कालं न प्रस्तुतं भवति तावत् अज्ञातं भवति .

"अधिकांशः अक्षुण्णः महाधमनी धमनीविस्फारः लक्षणं न जनयति। यथा यथा ते वर्धन्ते तथा तथा उदरवेदना, पृष्ठवेदना इत्यादीनि लक्षणानि विकसितुं शक्नुवन्ति। अचिकित्सिते धमनीविस्फारः क्रमेण बृहत्तरः भवति तथा च प्राणघातकजटिलताभिः सह उपस्थितः भवितुम् अर्हति" इति कार्यकारीनिदेशकः शिवचौधरी अजोडत् वयस्क हृदय वक्ष एवं संवहनी सर्जरी, फोर्टिस एस्कॉर्ट्स हृदय संस्थान, ओखला रोड, नई दिल्ली।

धमनीविस्फारः महाधमनीस्य कस्मिन् अपि खण्डे विकसितुं शक्नोति, परन्तु अधिकतया उदरस्य महाधमनीम् प्रभावितं करोति । विशेषज्ञाः अवलोकितवन्तः यत् आनुवंशिकप्रवृत्तिः, आघातः वा संक्रमणं वा, तम्बाकू च महाधमनीधमनीविस्फारस्य जोखिमे अपि योगदानं दातुं शक्नुवन्ति ।

एतत् "महाधमनीभित्तिं दुर्बलं करोति अन्ते च महाधमनीविच्छेदं जनयति । भङ्गे विशालः आन्तरिकः रक्तस्रावः भवति, तथा च, यावत् तत्क्षणं चिकित्सा न क्रियते, तावत् आघातः मृत्युः च भवितुम् अर्हति । अन्यः घातकः जटिलता महाधमनीस्य विच्छेदनम् अस्ति । विच्छेदने... महाधमनीस्य भित्तिस्य स्तराः विभक्ताः भवन्ति एतेन मस्तिष्कं वा आन्तरिकं अङ्गं प्रति दुर्गन्धं वा अन्ते भग्नं वा भवितुम् अर्हति इति शिवः आईएएनएस-सञ्चारमाध्यमेन अवदत् ।

पूर्वं मुक्तशल्यक्रिया एव चिकित्सायाः प्रमुखः रूपः आसीत् । अद्यतने, अन्तःसंवहनी स्टेंट प्रत्यारोपणस्य न्यूनतम-आक्रामक-तकनीकानां प्रति प्रतिमान-परिवर्तनं जातम्, यत् न्यून-जोखिमेन, न्यूनतम-रोगेण, न्यून-मृत्यु-दरेन च सम्बद्धम् अस्ति, (Surg Cmde) V S Bedi, NM Chairman & Senior Consultant Institute of Vascular & Endovascular Sciences, सर गंगाराम हॉस्पिटल नई दिल्ली, आईएएनएस इत्यस्मै अवदत्।

"एकदा महाधमनीस्य आकारः ५से.मी.तः अधिकं भवति चेत् धमनीविस्फारस्य चिकित्सा आवश्यकी भवति यतोहि ६से.मी.तः अधिकं वृद्ध्या आकस्मिकं लीकं/विच्छेदं भवितुम् अर्हति यत् घातकं भवितुम् अर्हति" इति वैद्यः अजोडत्।

विशेषज्ञाः एतादृशी स्थितानां रोगिणां रक्तचापस्य कठोरनियन्त्रणं, तम्बाकूस्य कस्यापि रूपेण निषेधस्य च सल्लाहं दत्तवन्तः। निदानं कृतं धमनीविस्फारयुक्ताः रोगिणः तीव्रशारीरिकक्रीडां सममितव्यायामं च परिहरन्ति परन्तु चलितुं शक्नुवन्ति, हल्के एरोबिकव्यायामेषु च प्रवृत्ताः भवेयुः