भुवनेश्वरः, कटकनगरस्य सीडीएक्षेत्रे शुक्रवासरे एकस्याः बसयानस्य अग्निः जातः इति अग्निशामकपदाधिकारी अवदत्।

परन्तु अग्नौ कोऽपि यात्री क्षतिग्रस्तः न अभवत् इति अधिकारी अवदत्।

पुरीतः कटकनगरं प्रति गच्छन्ती बसयानं कटकनगरस्य सीडीए सेक्टर्-९ इत्यत्र अचानकं अग्निम् अयच्छत्।

प्रारम्भिकसूचनानुसारं राज्यसर्वकारस्य उपक्रमस्य 'मो' बसयाने कतिपये यात्रिकाः गच्छन्ति स्म यदा तस्मिन् अग्निः प्रज्वलितः। परन्तु अग्निदुर्घटने कोऽपि आहतः न अभवत् इति सः अवदत्।

बसयानस्य इञ्जिने धूमं दृष्ट्वा चालकः वाहनं स्थगयित्वा सर्वान् यात्रिकान् बसतः अवतरितुं पृष्टवान् इति कटक्-नगरस्य सहायक-अग्निशामक-अधिकारी संजीव-बेहेरा अवदत्।

प्रथमं बिदानासी-अग्निशामकस्थानकस्य अग्निशामकदलः तत्स्थानं प्राप्तवान् ततः कटकनगरस्य अन्यः अग्निसेवादलः तत्स्थानं प्राप्तवान् । अग्निः सम्पूर्णतया निष्प्रभः इति बेहेरा अवदत्।

यावत् अग्निशामकदलस्य अधिकारिभिः अग्निः निष्प्रभः अभवत् तावत् बसयानं प्रायः आतङ्कितम् आसीत् । परन्तु अग्निस्य कारणं अद्यापि निश्चयं कर्तुं न शक्यते ।