बेङ्गलूरु, तया उत्थापितानां चिन्तानां अभावेऽपि कर्नाटकसर्वकारेण IT/ITES, स्टार्टअप, एनिमेशन, गेमिंग, कम्प्यूटर ग्राफिक्स्, दूरसंचार, बीपीओ, अन्येषां ज्ञान-आधारित-उद्योगानाम् औद्योगिक-रोजगार (स्थायि-आदेश) अधिनियमस्य १९४६ इत्यस्य प्रयोज्यतायां पञ्चानां कृते मुक्तिः कृता अस्ति अधिकवर्षेभ्यः इति कर्णाटकराज्यस्य IT/ITeS कर्मचारीसङ्घः (KITU) अवदत्।

इदानीं कितुः IT/ITES, स्टार्टअप, एनिमेशन, गेमिंग, कम्प्यूटर ग्राफिक्स्, दूरसंचार, बीपीओ अन्येषु ज्ञान-आधारित-उद्योगेषु कार्यं कुर्वतां सर्वेषां कर्मचारिणां कृते निर्णयं विपर्ययितुं विरोधे सम्मिलितुं आह्वानं कृतवान् अस्ति।

“16 मार्च दिनाङ्के किटु-संस्थायाः शतशः IT-क्षेत्रस्य कर्मचारिणां सहभागितायां श्रम-कार्यालय-यात्रायाः आयोजनं कृत्वा श्रम-आयुक्ताय ज्ञापनपत्रं प्रदत्तम्, यत्र सर्वकारेण आग्रहः कृतः यत् IT/ITES-क्षेत्राय स्थायी आदेश-अधिनियमात्, 1999 तः दत्तस्य छूटस्य विस्तारः न भवतु इति । यतः कम्पनयः शर्ताः पूरयितुं असफलाः अभवन्” इति कर्णाटकस्य IT/ITeS कर्मचारीसङ्घस्य महासचिवः सूरज निडियाङ्गा प्रेसविज्ञप्तौ अवदत्।

तस्य मते श्रमायुक्तः संघाय आश्वासनं दत्तवान् यत् कोऽपि निर्णयः पक्षद्वयस्य (नियोक्तृणां संघस्य च) श्रुत्वा एव क्रियते इति।

“किन्तु अधुना सर्वकारेण एकपक्षीयः निर्णयः कृतः यत् त्रिपक्षीयसमागमं न कृत्वा अपरपञ्चवर्षपर्यन्तं छूटस्य विस्तारः कृतः। अस्मिन् क्षेत्रे २० लक्षकर्मचारिणां चिन्तानां सर्वथा अवहेलना कृत्वा स्वस्य निगमस्य आधिपत्यं शान्तयितुं सर्वकारस्य एषः प्रकटः प्रयासः अस्ति” इति निडियाङ्गा अपि अवदत्।

सः इदमपि दर्शितवान् यत् संघेन कर्णाटक-उच्चन्यायालये छूटं चुनौतीं दत्त्वा रिट्-याचिका दाखिला, सम्प्रति च एषा याचिका न्यायाधीशस्य अधीनम् अस्ति।