सोमवासरे स्रोतानां उद्धृत्य टेक्क्रन्च्-रिपोर्ट्-अनुसारं वैश्विक-बजट-होटेल-शृङ्खला “प्रायः १० कोटि-डॉलर्-तः १२५ मिलियन-डॉलर्-पर्यन्तं ताजां धनसङ्ग्रहं अन्तिमरूपेण स्थापयति यत् तस्य मूल्याङ्कनं २.५ बिलियन-डॉलर्-पर्यन्तं न्यूनीकरोति” इति

ओयो अद्यापि तत्क्षणं प्रतिवेदनस्य विषये किमपि टिप्पणीं न कृतवान् आसीत्।

गतमासे आतिथ्यप्रमुखेन स्वस्य विद्यमानस्य ४५ कोटि डॉलरस्य अवधिऋणबी (टीएलबी) इत्यस्य पुनर्वित्तपोषणं कृत्वा न्यूनव्याजदरेण मार्केट् रेगुलेटर् सिक्योरिटीज एण्ड् एक्सचेंज बोर्ड आफ् इण्डिया (सेबी) इत्यनेन सह स्वस्य प्रारम्भिकसार्वजनिकप्रस्तावपत्राणि पुनः दाखिलं कर्तुं घोषितम्।

एतेन कदमेन प्रथमवर्षे ८-१० मिलियन डॉलरस्य वार्षिकबचतस्य, तदनन्तरं १५-१७ मिलियन डॉलरस्य च बचतस्य अपेक्षा अस्ति ।

कम्पनीयाः संस्थापकः मुख्यकार्यकारी च रितेश अग्रवालस्य मते २०२३-२४ तमे वर्षे प्रथमं लाभप्रदं वित्तीयवर्षं पञ्जीकृतम्, यत्र १०० कोटिरूप्यकाणां शुद्धलाभः अभवत्

“एतत् अस्माकं सकारात्मकस्य ईबीआईटीडीए इत्यस्य क्रमशः अष्टमः त्रैमासिकः आसीत् तथा च अस्माकं समीपे प्रायः १,००० कोटिरूप्यकाणां नकदशेषः अपि अस्ति” इति अग्रवालः एक्स इत्यत्र पोस्ट् कृतवान् आसीत् ।

वैश्विकऋणमूल्याङ्कनसंस्था फिच् इत्यनेन कम्पनीयाः उन्नतप्रदर्शनस्य, सशक्तस्य नकदप्रवाहस्य च संज्ञानं गृहीतम्, “अस्माकं ऋणमूल्याङ्कनस्य उन्नयनं” ।

अग्रवालः अवदत् यत्, “वित्तवर्षः २५ स्पष्टतया अधिकं रोमाञ्चकारी भविष्यति।