नवीदिल्ली- निजीनिवेशकाः ट्रैवल टेक् प्लेटफॉर्म ओयो इत्यस्य समीपं गतवन्तः, तत् च ४ अरब अमेरिकीडॉलर् यावत् मूल्याङ्कनं कृत्वा इक्विटीं संग्रहीतुं शक्नोति इति संस्थापकः रितेश अग्रवालः बुधवासरे एकस्मिन् टाउनहॉलमध्ये कर्मचारिभ्यः अवदत् इति सूत्रेषु उक्तम्।

सॉफ्टबैङ्केन समर्थितेन आईपीओ-बाउण्ड्-संस्थायाः २०२३-२४ वित्तवर्षे कर-पश्चात् (PAT) ९९.६ कोटिरूप्यकाणां (१२ मिलियन-रूप्यकाणां) लाभः प्राप्तः आसीत्, यत् तस्य प्रथमं शुद्धलाभवर्षम् आसीत्

तया पूर्णवित्तवर्षस्य कृते ८८८ कोटिरूप्यकाणां (१०७ मिलियन अमेरिकीडॉलर्) समायोजितं ईबीआईटीडीए प्राप्तम्, यत् वित्तवर्षे २० मध्ये २७४ कोटिरूप्यकाणि (३३ मिलियन अमेरिकीडॉलर्) आसीत् इति सूत्रेषु टाउनहॉलमध्ये साझां प्रस्तुतिम् उद्धृत्य उक्तम्। ) अधिकम् ।

यात्रा-प्रौद्योगिकी-कम्पनी ओयो इत्यस्य संचालकः ओरेवेल् स्टेस् लिमिटेड् स्वस्य ४५० मिलियन अमेरिकी-डॉलर्-रूप्यकाणां टर्म लोन बी (टीएलबी) इत्यस्य पुनर्वित्तपोषणस्य अनन्तरं भारतीयप्रतिभूति-विनिमय-मण्डले (सेबी) प्रारम्भिक-सार्वजनिक-प्रस्तावस्य (आईपीओ) दस्तावेजान् पुनः दाखिलं करिष्यति न्यूनव्याजदराः, गतसप्ताहे ज्ञापिताः।"ओयो इत्यस्य समीपं मित्रवतः निवेशकैः अपि कृतम् अस्ति तथा च स्वस्य ऋणस्य अधिकं न्यूनीकरणाय ३-४ अरब अमेरिकीडॉलर् अथवा प्रतिशेयर ३८-४५ रुप्यकाणां मूल्याङ्कने लघु इक्विटी-गोलं उत्थापयितुं पश्यति, " अग्रवालः नगरभवने कर्मचारिभ्यः अवदत्।" कर्तुं शक्नोति।"

वित्तवर्षे २४ तमे वर्षे ओयो इत्यनेन वैश्विकरूपेण प्रायः ५,००० होटलानि ६,००० गृहाणि च योजिताः ।

होटेलानां कृते प्रतिमासं प्रति भण्डारमुखं सकलबुकिंग् मूल्यं (GBV) प्रायः ३.३२ लक्षरूप्यकाणि (४,००० अमेरिकीडॉलर्) आसीत् ।

ट्रैवल टेक् प्लेटफॉर्मस्य सकलमार्जिनं वित्तवर्षे २०१३ तमे वर्षे २३५० कोटिरूप्यकाणि (२८३ मिलियन अमेरिकीडॉलर्) आसीत्, तस्मात् वित्तवर्षे २०१४ तमे वर्षे २५०० कोटिरूप्यकाणि (३०२ मिलियन अमेरिकीडॉलर्) यावत् सुधारः अभवत् ।

परिचालनव्ययस्य अपि सुधारः अभवत्, वित्तवर्षे २०१३ तमे वर्षे जीबीवी इत्यस्य १९ प्रतिशतात् २०१४ तमे वर्षे जीबीवी इत्यस्य १ प्रतिशतं यावत् न्यूनीकृतः इति सूत्रेषु उक्तम्।अग्रवालः साझां कृतवान् यत्, “एषा लाभप्रदता परिचालनप्रदर्शने सुधारः, स्थिरः सकलमार्जिनः, व्ययदक्षता, व्याजस्य न्यूनता च अभवत् वित्तीयवर्षस्य तृतीयत्रिमासे 195 मिलियन अमेरिकीडॉलर् ऋणस्य आंशिकपूर्वभुगतानस्य अनन्तरं व्ययम्।

"वित्तवर्षे २०१५ कृते वयं अस्माकं राजस्वं जीबीवी च वर्धयितुं अपि अपेक्षयामः, तथैव अस्माकं लाभवृद्धेः प्रक्षेपवक्रं निरन्तरं कुर्मः।"

ओयो इत्यनेन अद्यैव १९५ मिलियन अमेरिकीडॉलर् (१६२० कोटिरूप्यकाणि) ऋणस्य पुनः क्रयणं कृतम् आसीत् । पुनः क्रयणप्रक्रियायां जून २०२६ पर्यन्तं बकाया टेर लोन् बी इत्यस्य ३० प्रतिशतं पुनर्क्रयणं कृतम् आसीत् ।

अग्रवालः अवदत् यत् कम्पनी उत्पद्यमानस्य नकदप्रवाहस्य पूर्वं पुनः क्रयणस्य विषये विचारं कर्तुं शक्नोति।पुनर्वित्तपोषणेन व्याजदरः १४ प्रतिशतात् १० प्रतिशतं यावत् न्यूनीकरिष्यते यस्य परिणामेण वार्षिकरूपेण १२४-१४१ कोटिरूप्यकाणां बचतः भविष्यति तथा च पुनर्भुक्तिदिनाङ्कः २०२९ यावत् विस्तारितः भविष्यति।