भुवनेश्वरः, ओडिशानगरे नवनिर्वाचितेन भाजपासर्वकारेण गुरुवासरे भाजदनेतृत्वस्य निकटतमं मन्यमानस्य आईपीएस-अधिकारिणः आशीषकुमारसिंहस्य गृहविभागे विशेषकर्तव्य-अधिकारीरूपेण (ओएसडी) स्थानान्तरणं कृतम्।

जी मथिवाथानन् आर विनिल कृष्णा च सहितं कतिपयानां वरिष्ठानां आईएएस-अधिकारिणां स्थानान्तरणस्य एकदिनानन्तरं एषः आदेशः आगतः ये पूर्वमुख्यमन्त्री-भाजद-सुप्रीमो नवीन-पटनायकस्य सहायकस्य वी के पाण्डियनस्य निकटवर्ती इति प्रसिद्धाः आसन्।

एकस्मिन् अधिसूचने उक्तं यत्, “आशीषकुमारसिंहः, आईपीएस, (आरआर-2004), आईजीपी, सीएम (सुरक्षा) स्थानान्तरणं कृत्वा तत्कालप्रभावेण ओएसडी, गृहविभागरूपेण पदस्थापितं भवति।

सामान्यतया गृहविभागे ओएसडीरूपेण आईपीएस-अधिकारिणः नियुक्तिः दण्ड-पोस्टिंग्-रूपेण व्यवह्रियते इति एकः सेवानिवृत्तः पुलिस-अधिकारी अवदत्।

राज्ये लोकसभा-विधानसभा-निर्वाचनात् पूर्वं ओडिशा-भाजपायाः शिकायतया अनन्तरं निर्वाचनआयोगेन अप्रैल-मासस्य द्वितीये दिने सिंहसहिताः अष्टौ वरिष्ठाः आईएएस-आईपीएस-अधिकारिणः गैर-निर्वाचनकर्तव्येषु स्थानान्तरिताः आसन्

आदेशानुसारं सिंहस्य स्थानान्तरणं कृत्वा मुख्यमन्त्रीसुरक्षायाः आईजीरूपेण नियुक्तः ।

पश्चात् भाजपायाः ईसी-समित्याः समक्षं शिकायतया आसीत् यत्, आईपीएस-अधिकारी “भाजदस्य पक्षे कार्यं कुर्वन् अस्ति” इति ।

ईसी इत्यनेन मेमासे सिंहं “निर्वाचनसञ्चालने अनुचितरूपेण हस्तक्षेपं कृतवान्” इति कारणेन सीएम इत्यस्य विशेषसचिवरूपेण कार्यं कुर्वन् अन्येन आईपीएस-अधिकारिणा डी एस कुटेय इत्यनेन सह निलम्बितः आसीत्

एम्स् भुवनेश्वरस्य निदेशकेन गठितस्य बोर्डस्य समक्षं सिंहं विस्तृतचिकित्सापरीक्षायै उपस्थितः भवितुम् अपि ईसी इत्यनेन निर्देशः दत्तः यतः सः दीर्घकालं यावत् चिकित्सा अवकाशे आसीत्।

आयोगेन जूनमासे ओडिशा-सर्वकारेण सिंहस्य स्वास्थ्यस्य स्थितिविषये “तथ्यस्य दुर्निरूपणं” इति कारणेन तस्य विरुद्धं कार्यवाही कर्तुं अनुशंसितम् आसीत् ।