बेरहमपुरः, ओडिशा-नगरस्य गञ्जम-मण्डलस्य मथुरा-नगरस्य समीपे स्थितस्य मर्दा-जगन्नाथ-मन्दिरस्य विकास-मण्डलेन ३०० वर्षाणाम् अधिक-पुराणस्य मन्दिरस्य दैनिक-संस्कारस्य, परिपालनस्य च कृते राज्य-सर्वकारात् आर्थिक-सहायतां याचिता इति एकेन अधिकारीणा उक्तम्।

मन्दिरं १७३३-१७३५ ई.पर्यन्तं जगन्नाथमन्दिरस्य पुरीदेवतानां सुरक्षितनिगूढस्थानरूपेण कार्यं करोति स्म, यदा कलिङ्गशैल्याः मन्दिराणि आक्रमणकारिभिः विनाशार्थं लक्षितानि आसन् इति मन्दिरस्य पुरोहितः अवदत्।

स्थानीयजनानाम् अनुसारं तु यदा पुरीदेवताः स्वनिवासस्थानं - श्रीक्षेत्रपुरी-नगरं प्रत्यागतवन्तः तदा मन्दिरं तु शून्यं एव आसीत् ।

ततः परं मन्दिरे देवता नासीत् तथा च प्रसिद्धा रथयात्रा वा अन्यः कोऽपि देवस्य उत्सवः वा कदापि मन्दिरे न आचर्यते स्म ।

परन्तु अत्र वाससमये देवताः अलङ्कृताः यत्र त्रिषु शिलापादपेषु एतत् संस्कारं निरन्तरं कृतम् आसीत् तथा च एतत् स्थानं "सरणाक्षेत्रम्" इति प्रसिद्धम् इति निवासिनः अवदन्।

खण्ड विकास अधिकारी (बीडीओ), पोलासरा, कुरेशचन्द्र जानी जो श्री मर्दा जगन्नाथ मन्दिर विकास बोर्ड के सचिव भी हैं, ने हाल ही में राज्य के एण्डोवमेंट आयुक्त को पत्र लिखी है कि उसके लिए कम से कम 500 रुपये प्रतिदिन के धनराशि बनाना मन्दिरे नित्यकर्मणां सुचारु आचरणम्।

"मन्दिरस्य गौरवपूर्णः इतिहासः अस्ति। विभिन्नस्थानात् जनाः मन्दिरस्य इतिहासं ज्ञातुं तथा च तस्य दृश्यसौन्दर्यस्य आनन्दं प्राप्तुं गच्छन्ति। वयं आयुक्त-एण्डोमेण्ट् इत्यनेन अनुरोधं कृतवन्तः यत् तस्य दैनन्दिन-संस्कारस्य, परिपालनाय च धनस्य व्यवस्थां कुर्वन्तु" इति बीडीओ अवदत् .

यद्यपि मन्दिरे देवता नासीत् तथापि जगन्नाथमन्दिरस्य पुरीदेवताभिः सह अस्य दृढः ऐतिहासिकः च सम्बन्धः अस्ति इति मर्दाविकासमण्डलस्य अध्यक्षः महन्तसुन्दररामदासः अवदत्।

सः अवदत् यत् श्री जगन्नाथ मन्दिरप्रशासनेन (SJTA), पुरी इत्यनेन 2008 तः पञ्चवर्षपर्यन्तं प्रतिदिनं 100 रुप्यकाणां आर्थिकसहायता प्रदत्ता आसीत्।अधुना मन्दिरस्य पुरोहिताः स्वयमेव मन्दिरे पक्वं भोगं सहितं नित्यकर्माणि कुर्वन्ति, यथा... परम्परानुसारम् ।

दासः अवदत् यत्, "सरकारः एतत् स्थलं पर्यटनस्थलरूपेण घोषयति, ऐतिहासिकमन्दिरस्य नित्यकर्मणां कृते आर्थिकसहायतां च ददाति चेत् मन्दिरस्य ऐतिहासिकं महत्त्वं प्रकाशितं भविष्यति" इति दासः अवदत्।

गतवर्षे मन्दिरस्य परिवर्तनार्थं सर्वकारेण १.९८ कोटिरूप्यकाणि स्वीकृतानि इति सूत्रेषु उक्तम्।