भुवनेश्वर (ओडिशा) [भारत], ओडिशाकाङ्ग्रेसेन शुक्रवासरे स्वस्य प्रचारसमितेः अध्यक्षं संजयत्रिपाठीं "अनुशासनहीनतायाः, दलविरोधिक्रियाकलापस्य च कारणात्" षड्वर्षाणां कृते दलात् निष्कासितम्। एषा कार्यवाही प्रचलति लोकसभायाः अन्तिमचरणस्य मतदानात् एकदिनपूर्वं भवति elections "एआईसीसी इत्यनेन अनुशासनहीनतायाः दलविरोधस्य च कारणेन भारतीयराष्ट्रीयकाङ्ग्रेसस्य तत्कालं प्रभावेण संजयत्रिपाठीं निष्कासयितुं षड्वर्षाणां कृते अनुमोदनं कृतम् इति ओडिशाकाङ्ग्रेसस्य अध्यक्षः सरतपट्टनायकः शुक्रवासरे विज्ञप्तौ उक्तवान्। तस्मात् पूर्वं केन्द्रीयमन्त्री धर्मेन्द्रप्रधानः गुरुवासरे विश्वासं प्रकटितवान् यत् भारतीयजनतापक्षः ओडिशानगरस्य सर्वाणि २१ लोकसभासीटानि जिगीषति तथा च राज्ये सर्वकारस्य कृते अपि। "लोकसभायां वयं ४५ प्रतिशतं मतभागं प्राप्नुमः तथा च अहं पूर्णदायित्वेन वक्तुं शक्नोमि, यत् ओडिशानगरे २१ आसनेषु २१ आसनानि वयं जिगीषेम। वयं बहुमतं (विधानसभायां) अपि प्राप्नुमः, सेवां कर्तुं च अवसरं प्राप्नुमः राज्यम्" इति जः अजोडत् । धर्मेन्द्रप्रधानः ओडिशा-नगरस्य सम्बलपु-निर्वाचनक्षेत्रात् लोकसभानिर्वाचने प्रत्याशी अस्ति । पञ्चमे चरणे o मतदानस्य मतदानं मे २५ दिनाङ्के अभवत् । यदि दलं राज्यस्य उत्तरदायित्वं ददाति तर्हि सः स्वस्य भूमिकां राज्यं प्रति स्थानान्तरयितुं सज्जः अस्ति वा इति पृष्टः केन्द्रमन्त्री अवदत् यत् सः केवलं दलस्य 'कार्यकर्ता' एव अस्ति। सः अपि अवदत् यत् दलस्य संसदीयमण्डलं उत्तरदायित्वस्य निर्णयं करिष्यति। नवीन पटनायकः (७७) २०० वर्षात् ओडिशा-राज्यस्य मुख्यमन्त्रीरूपेण कार्यं कुर्वन् अस्ति, सः कस्यापि भारतीयराज्यस्य द्वितीयः दीर्घकालं यावत् सी.एम. सः राज्ये सत्तायां षष्ठं कार्यकालं अभिलेखं याचते। ओडिशानगरे विधानसभा-लोकसभानिर्वाचनं चतुर्णां चरणानां युगपत् भवति, मे १३ तः जून १ पर्यन्तं मतगणना भविष्यति o जून ४ २०१९ तमे वर्षे अन्तिमे विधानसभानिर्वाचने भाजदः १४६ सीटानां मध्ये ११२ सीटान् प्राप्तवान् भाजः २३ आसनानि प्राप्तवान्, काङ्ग्रेसेन च नव आसनानि प्राप्तानि २०१९ तमे वर्षे लोकसभानिर्वाचने भाजदः निर्वाचनलूटस्य सिंहभागं पोषितवान्, तस्य पृष्ठतः भाजपा, काङ्ग्रेसः च अनुसृत्य। भाजदः १ आसनानि प्राप्तवान्, भाजपा ८ आसनेषु निकटद्वितीयस्थानं प्राप्तवान्, काङ्ग्रेसपक्षः केवलं लोन् सीटं प्राप्तवान् ।