एलओपी निराशां प्रकटयन् उक्तवान् यत् एषा घटना विश्वे कोटिकोटिभक्तानाम् अतीव आहतवती अस्ति। सः अवदत् यत् पवित्रं त्रिगुणं ओडियाजनानाम् परमदेवता, ओडिया आस्मिता अथवा ओडिया आत्मपरिचयस्य प्रतीकं च अस्ति।

“अस्मिन् वर्षे तस्य पहाण्डी-काले या घटना घटिता सा अश्रुता अप्रतिमा च अस्ति । चारमलापहाण्डीकाले बडा ठकुरा इत्यस्य मुखं अधः पतनं दृष्ट्वा हृदयविदारकम् आसीत् । एतादृशी दुर्भाग्यपूर्णा घटना रथपर्वस्य इतिहासस्य सहस्रवर्षेषु अश्रुता आसीत् । तस्मिन् दिने जगन्नाथभक्ताः यत् लाइव्-साक्षिणः आसन् तत् विश्वासयितुं असम्भवम् आसीत्” इति पटनायकः लिखितवान् ।

सः कानूनमन्त्री पृथ्वीराजहरिचन्दनस्य उपमुख्यमन्त्री प्रवासीपरिदायाश्च वक्तव्येषु अपि खननं कृतवान् यत्र दुर्घटना लघुघटना इति वर्णितम्।

“ओडिशा-मन्त्रिमण्डलस्य केचन सदस्याः एतादृशे संवेदनशीलविषये यथा कलुस-टिप्पण्याः कृतवन्तः, तस्मात् जगन्नाथ-प्रेमिणां दुःखं द्विगुणं जातम् । एषा घटना सर्वेषां भगवतः भक्तानां भावनां अतीव आहतवती अस्ति। सर्वकारस्य एतादृशः असंवेदनशीलः दृष्टिकोणः जगन्नाथभक्तानाम् आहतभावनाः शान्तयितुं न शक्तवान्” इति लोप पटनायकः अपि अवदत्।

सः मुख्यमन्त्री स्वयमेव व्यक्तिगतदायित्वं स्वीकृत्य एतादृशघटना पुनः न भवति इति सुनिश्चित्य अपि आग्रहं कृतवान् ।

नवीन पटनायकः अवदत् यत्, “अस्मिन् दिशि भवतः अनुकरणीयपदानि भगवतः जगन्नाथस्य कोटिशः भक्तानाम् आश्वासनार्थं साहाय्यं करिष्यन्ति इति मम विश्वासः अस्ति।