विक्टोरियादेशे षष्ठस्य फार्मस्य एच् ७ एन् ३ तनावस्य सकारात्मकपरीक्षा अद्यतनकाले एव प्राप्तस्य केवलं दिवसाभ्यन्तरे एव एषा पुष्टिः अभवत् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

एनएसडब्ल्यू कृषिमन्त्री तारा मोरियार्टी इत्यनेन विज्ञप्तौ उक्तं यत् राज्यसर्वकारेण उच्चरोगजनकपक्षीय इन्फ्लूएन्जा (एचपीएआई) इत्यस्य निवारणाय स्वस्य आपत्कालीनजैवसुरक्षाघटनायोजना निर्मितवती।

वक्तव्यस्य अनुसारं एच्पीएआइ इत्यस्य ज्ञापनं एच् ७ एन् ८ इति प्रकारः अस्ति, यः वर्तमानविक्टोरियाकालीनप्रकोपस्य समानः नास्ति । वर्तमानपदे एतत् सम्भाव्यतया वन्यपक्षिभ्यः एकान्तप्रसरणघटना इति मन्यते ।

यतो हि अत्यन्तं रोगजनकाः रोगाः द्रुतगत्या प्रसरितुं शक्नुवन्ति तथा च कुक्कुटपक्षिणां मध्ये उच्चमृत्युदरं जनयितुं शक्नुवन्ति, अधुना कृषिक्षेत्राणि तत्कालं तालाबन्दीरूपेण सन्ति, एनएसडब्ल्यू-सर्वकारेण अपि आपत्कालीनपशुरोगप्रतिक्रिया आरब्धा अस्ति

मोरियार्टी अवदत् यत् एनएसडब्ल्यू उपभोक्तृभिः सुपरमार्केट्-स्थानात् अण्डानां कुक्कुट-उत्पादानाम् विषये चिन्ता न कर्तव्या ।

मन्त्री अवदत् यत्, "एतत् निष्कर्षं उपभोक्तृस्वास्थ्यस्य कृते कोऽपि खतरा न जनयति तथा च यदि उत्पादाः मानकखाद्यसञ्चालनप्रथानां अनुसारं संचालिताः पाकिताः च भवन्ति तर्हि तेषां सेवनार्थं सुरक्षिताः सन्ति।

ऑस्ट्रेलियादेशस्य प्रमुखा सुपरमार्केट्-शृङ्खला कोल्स् इत्यनेन गतसप्ताहात् एव पक्षि-फ्लू-रोगस्य प्रसारस्य कारणेन अण्डानां क्रयणं प्रतिषिद्धम् अस्ति ।

बुधवासरे सिड्नीनगरस्य एकस्मिन् कोल्स्-भण्डारे चिह्नानि दृष्टानि यत् आपूर्ति-अण्डानां अभावात् सुपरमार्केट्-संस्थायाः प्रतिग्राहकं वा व्यवहारं वा द्वौ वस्तूनाम् अस्थायीसीमा प्रवर्तते।