ब्रिस्बेन्-नगरस्य द कूरियर-मेल-सहिताः क्वीन्सलैण्ड्-माध्यमानां सूचना अस्ति यत् उत्तर-क्वीन्सलैण्ड्-तटस्य ब्रूस्-राजमार्गे बोवेन्-नगरस्य उत्तरदिशि गुम्लु-नगरस्य समीपे घटितस्य दुर्घटनायां सम्प्रति मृतानां संख्या त्रयः सन्ति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति .

क्वीन्सलैण्ड्-एम्बुलेन्स-सेवा पूर्वमेव पुष्टिं कृतवती यत् सप्त जनानां प्राणघातक-चोटाः, २० जनानां च लघु-लघु-चोटाः इति सूचनाः प्राप्ताः ।

बोवेन्-टाउन्सविल्-नगरयोः मध्ये गच्छन्त्याः अन्तरनगरबसयाने कुलम् ३३ रोगिणः आसन् तथा च द्वितीयवाहने द्वौ जनाः आस्ताम्, यत् कारवान्-वाहनं कर्षयति इति मन्यते इति द कूरियर-मेल-पत्रिकायाः ​​समाचारः

यद्यपि भग्नावशेषात् अनेके जनाः निष्कासिताः सन्ति तथापि अन्ये अपि दुर्घटनाग्रस्तवाहनानां अन्तः फसन्ति इति अवगम्यते इति आस्ट्रेलियादेशस्य वार्ताजालस्थले news.com.au इति पूर्वं ज्ञापितम्।

अनेकाः सहायकदलाः घटनास्थले सन्ति, अनेकेषां पुलिस-एककानां अन्येषां च आपत्कालीन-प्रतिसादकानां पार्श्वे, इति प्रतिवेदने उक्तं यत्, उद्धार-हेलिकॉप्टरद्वयं अपि घटनास्थले कार्यं दत्तम् अस्ति।