32 वर्षीयः चौहानः केवलं 41 प्रसवेषु 144 नॉट आउट् इति फोडान् मारितवान् तथा च एस्टोनियादेशं साइप्रसस्य 191/7 इति स्कोरेन ज्वलन्तरूपेण अनुसृत्य प्रेरितवान् यतः पक्षः शीघ्रमेव ओपनर-क्रीडां हारितवान् चतुर्थक्रमाङ्कस्य बल्लेबाजः स्वस्य पारीषु २४ सीमां मारितवान्, यत्र १८ अधिकतमं च, ३५१.२१ इति आश्चर्यजनकं स्ट्राइक-रेट् कृत्वा स्कोरं कृतवान् यतः सः एकहस्तेन साइप्रस्-देशस्य गेन्दबाजी-आक्रमणं नष्टवान्

सः केवलं २७ कन्दुकयोः उपरि स्वस्य शतकं उत्थापितवान्, पूर्वं लोफ्टी ईटन इत्यस्य अभिलेखं श्रेष्ठं कृतवान् । चौहानस्य १८ षड्भिः अपि प्रारूपे एकस्य पारीयाः कृते पुरुषस्य टी-२०-क्रीडायाः नूतनः अभिलेखः अस्ति, अफगानिस्तानस्य हजरतुल्लाह ज़ाजाई, न्यूजीलैण्डस्य फिन् एलेन् च अतीत्य, येषां पूर्वं १६ अधिकतमं प्रत्येकं अभिलेखः आसीत्

अधुना एस्टोनिया-देशः साइप्रस्-देशे षड्-क्रीडा-श्रृङ्खलायां २-० इति स्कोरेन अग्रणी अस्ति, यतः सोमवासरे द्वि-शिरः-क्रीडायाः उद्घाटन-क्रीडायां १९६ रनस्य लक्ष्यं त्रीणि कन्दुकानि पञ्च विकेट्-अवशिष्टानि च अवशिष्टानि सन्ति

परन्तु तस्मिन् अवसरे चौहानः सुवर्णबकस्य कृते विसर्जितस्य बल्लायाः सह अधिकं विपरीतप्रभावं कर्तुं न शक्नोति स्म । एपिस्कोपी-नगरे मंगलवासरे अन्येन द्वि-शिरः-क्रीडायाः सह श्रृङ्खला निरन्तरं वर्तते।