नवीदिल्ली- सर्वोच्चन्यायालयेन बुधवासरे २० वर्षीयायाः अविवाहितायाः महिलायाः याचिकायां विचारं कर्तुं न अस्वीकृतम्, या २७ सप्ताहेभ्यः परं गर्भस्य समाप्तिम् इच्छति, गर्भे स्थितस्य भ्रूणस्य अपि जीवनस्य मौलिकः अधिकारः अस्ति इति।

न्यायाधीशः बी आर गवई इत्यस्य नेतृत्वे पीठः दिल्ली उच्चन्यायालयस्य मे ३ दिनाङ्के गर्भसमाप्तेः अनुमतिं न दत्तस्य आदेशस्य चुनौतीं दत्तस्य महिलायाः याचनां श्रुत्वा एतत् आदेशं पारितवती। आसीत्‌।

न्यायाधीशः एस वी एन भट्टी, न्यायाधीशः संदीपमेहता च समाविष्टा पीठिका स्वस्य वकिलं प्रति अवदत् यत्, "वयं कानूनविरुद्धं किमपि आदेशं पारयितुं न शक्नुमः" इति।

पीठिका पृष्टवती, "गर्भे स्थितस्य बालस्य अपि जीवनस्य मौलिकः अधिकारः अस्ति। भवन्तः अस्मिन् विषये किं वदन्ति?"

महिलायाः वकीलः अवदत् यत् मेडिकल टर्मिनेशन आफ् प्रेग्नेंसी (MTP) नियमः केवलं मातुः विषये एव वदति।“इदं मम्म कृते निर्मितम् आसीत्” इति सः अवदत्।

अधुना गर्भकालः सप्तमासान् अतिक्रान्तः इति न्यायपीठिका अवदत्।

"बालस्य जीवितस्य अधिकारः किम्? तत् कथं सम्बोधयसि?" थ पीठिका पृष्टवती।

वकिलः अवदत् यत् गर्भः गर्भे एव अस्ति, यावत् बालकः न जायते तावत् मातुः मयि अधिकारः अस्ति।

सः अवदत् यत्, "याचिकाकर्ता अस्मिन् स्तरे गम्भीरदुःखददशा अस्ति। सा अपि बहिः आगन्तुं शक्नोति। सा NEET परीक्षायाः कृते कक्षाः गृह्णाति।सः अत्यन्तं कष्टप्रददशा अस्ति। सा अस्मिन् स्तरे समाजस्य सामना कर्तुं न शक्नोति।

तस्य मानसिकं शारीरिकं च कल्याणं विचारणीयम् इति वकिलः आह ।

पीठिका अवदत्, "क्षम्यतां" इति।

मे ३ दिनाङ्के उच्चन्यायालयेन उक्तं यत् एप्रिलमासस्य २५ दिनाङ्के न्यायालयेन अखिलभारतीयचिकित्साविज्ञानसंस्थायाः (एम्स) भ्रूणस्य याचिकाकर्तायाश्च स्थितिं निर्धारयितुं चिकित्सामण्डलस्य गठनं कर्तुं निर्देशः दत्तः।"A perusal प्रतिवेदनस्य (चिकित्सामण्डलस्य) दर्शयति यत् भ्रूणस्य जन्मजात असामान्यता नास्ति न च गर्भधारणस्य निरन्तरतायां मातुः कृते किमपि जोखिमं नास्ति यत् भ्रूणस्य समाप्तिम् अनिवार्यं करिष्यति" इति उच्चन्यायालयेन उक्तम्।

"यतो हि भ्रूणः व्यवहार्यः सामान्यः च अस्ति, गर्भधारणस्य निरन्तरतायां याचिकाकर्तायाः कृते कोऽपि जोखिमः नास्ति, अतः भ्रूणहत्या न नैतिकः न च विधिपूर्वकं स्वीकार्यः भविष्यति" इति तत्र उक्तम्

उच्चन्यायालयस्य समक्षं याचिकाकर्ता उक्तवती यत् एप्रिल-मासस्य १६ दिनाङ्के तस्याः उदरस्य असुविधा अभवत्, अल्ट्रासाउण्ड्-स्कैन्-कृते च सा २७ सप्ताहस्य गर्भवती इति ज्ञातम्, यत् कानूनानुसारं अनुमतस्य २४ सप्ताहस्य सीमायाः अपेक्षया अधिकम् आसीत्

एमटीपी-अधिनियमस्य अन्तर्गतं मेडिका-मण्डलेन निदानं कृतस्य भ्रूणस्य पर्याप्त-असामान्यतायाः सन्दर्भे अथवा यदि गर्भिणीयाः जीवनस्य रक्षणार्थं सद्भावेन मतं निर्मितं भवति तर्हि २४ सप्ताहाधिककालस्य गर्भस्य समाप्तिः अनुमतः अस्ति दातुं शक्यते।