नवीदिल्ली, आस्तानानगरे एससीओ शिखरसम्मेलनस्य पूर्वं भारते मंगलवासरे उक्तं यत् समूहस्य नेतारः विगतदशकद्वयेषु तस्य क्रियाकलापस्य समीक्षां करिष्यन्ति, बहुपक्षीयसहकार्यस्य सम्भावनासु च चर्चां करिष्यन्ति इति अपेक्षा अस्ति।

विदेशमन्त्री एस जयशंकरः शङ्घाईसहकारसङ्गठनस्य (एससीओ) वार्षिकशिखरसम्मेलने ४ जुलै दिनाङ्के भारतस्य प्रतिनिधित्वं करिष्यति यतः प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन तत् त्यक्तुं निर्णयः कृतः।

अफगानिस्तानस्य स्थितिः, युक्रेन-सङ्घर्षः, एससीओ-सदस्यदेशेषु समग्रसुरक्षासहकार्यं वर्धयितुं च शिखरसम्मेलने दृश्यन्ते इति अपेक्षा अस्ति।

एससीओ-मध्ये भारतस्य प्राथमिकता प्रधानमन्त्रिणः 'सुरक्षित'-एससीओ-दृष्ट्या निर्मिताः इति विदेशमन्त्रालयेन उक्तम्।

SECURE इत्यस्य अर्थः अस्ति सुरक्षा, आर्थिकसहकारः, संपर्कः, एकता, संप्रभुतायाः प्रादेशिकअखण्डतायाः च सम्मानः, पर्यावरणसंरक्षणं च ।

जयशंकरः भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं शिखरसम्मेलनार्थं आस्तानानगरं गमिष्यति इति एमईए-संस्थायाः सूचना अस्ति ।

"शिखरसम्मेलने नेतारः विगतदशकद्वयेषु संस्थायाः क्रियाकलापानाम् समीक्षां कृत्वा बहुपक्षीयसहकार्यस्य राज्यस्य सम्भावनायाः च चर्चां करिष्यन्ति" इति अपेक्षा अस्ति।

तत्र विज्ञप्तौ उक्तं यत्, "समागमे क्षेत्रीय-अन्तर्राष्ट्रीय-महत्त्वस्य सामयिक-विषयाणां विषये अपि चर्चा भविष्यति इति अपेक्षा अस्ति ।

भारतं, चीनं, रूसं, पाकिस्तानं, कजाकिस्तानं, किर्गिस्तानं, ताजिकिस्तानं, उज्बेकिस्तानं च समाविष्टं एससीओ एकः प्रभावशाली आर्थिकसुरक्षाखण्डः अस्ति यः बृहत्तमेषु पारक्षेत्रीय-अन्तर्राष्ट्रीय-सङ्गठनेषु अन्यतमः इति रूपेण उद्भूतः अस्ति

कजाकिस्तानदेशः समूहीकरणस्य वर्तमानस्य अध्यक्षत्वेन स्वक्षमतायां शिखरसम्मेलनस्य आतिथ्यं कुर्वन् अस्ति ।

भारतं गतवर्षे एससीओ-सङ्घस्य अध्यक्षः आसीत् । गतवर्षस्य जुलैमासे वर्चुअल् प्रारूपेण एससीओ शिखरसम्मेलनस्य आतिथ्यं कृतवान् ।

भारतस्य एससीओ-सङ्गठनस्य आरम्भः २००५ तमे वर्षे पर्यवेक्षकदेशत्वेन अभवत् । २०१७ तमे वर्षे आस्ताना-शिखरसम्मेलने एससीओ-सङ्घस्य पूर्णसदस्यराज्यम् अभवत् ।

भारतेन एससीओ-सहितं सुरक्षासम्बद्धं सहकार्यं गभीरं कर्तुं तस्य क्षेत्रीय-आतङ्कवाद-विरोधी-संरचनायाः (RATS) च गहन-रुचिः प्रदर्शिता, यत् विशेषतया सुरक्षा-रक्षा-सम्बद्धानां विषयाणां विषये वर्तते |.

एससीओ-सङ्घस्य स्थापना २००१ तमे वर्षे शङ्घाई-नगरे रूस-चीन-किर्गिज्-गणराज्यस्य, कजाकिस्तान-ताजिकिस्तान-उज्बेकिस्तान-देशयोः राष्ट्रपतिभिः शिखरसम्मेलने अभवत् ।

२०१७ तमे वर्षे भारतेन सह पाकिस्तानदेशः अस्य स्थायीसदस्यः अभवत् ।