नवीदिल्ली, एसटीपीआई-पञ्जीकृत-इकायिकाभ्यः सूचनाप्रौद्योगिकी-सेवानिर्यातः २०२४-वित्तवर्षे ९ लक्ष-कोटिरूप्यकाणि पारितवान् इति बुधवासरे एकः वरिष्ठः अधिकारी अवदत्।

भारतस्य सॉफ्टवेयरप्रौद्योगिकीपार्कस्य ३३ तमे स्थापनादिने वदन् महानिदेशकः अरविन्दगुप्तः भारतस्य सार्वभौममेघयात्रायाः विकासाय ‘अनन्त’ इति ब्राण्ड्-नाम्ना एकस्याः उपक्रमस्य घोषणां कृतवान्, यत् भारतीयैः भारतीयैः कृते निर्मितः अतिपरिमाणस्य मेघः भविष्यति।

पारम्परिक कम्प्यूट इन्फ्रास्ट्रक्चर सर्विसेज (IAAS) इत्यस्य अतिरिक्तं अनन्ता PAAS, SAAS, GPU-आधारितसेवाः अपि प्रदास्यति ।

गुप्तः अवदत् यत्, "एसटीपीआई इत्यनेन सूचनाप्रौद्योगिकी-उद्योगस्य पोषणार्थं अतीव महत्त्वपूर्णा महत्त्वपूर्णा च भूमिका कृता येन सः एतत् स्तरं प्राप्तुं शक्नोति स्म। एसटीपीआई-पञ्जीकृत-इकायानां निर्यातः अपि ९.१९ लक्षकोटिरूप्यकाणि यावत् अभवत्।"

एसटीपीआई १९९१ तमे वर्षे स्थापनायाः प्रथमवर्षे पञ्जीकृतानां यूनिट्-संस्थानां निर्यातः १७ कोटिरूप्यकाणां कृते अभवत् ।

आयोजने एसटीपीआई इत्यनेन अभियांत्रिकीस्नातकानाम् कृते डीपटेक् इत्यस्मिन् कौशल-विकास-उपक्रमानाम् निर्माणार्थं उद्यमशीलता-प्रशिक्षण-पारिस्थितिकीतन्त्रस्य पोषणार्थं च साबुध-प्रतिष्ठानेन सह सहमति-पत्रे हस्ताक्षरं कृतम्

भारते टेक् स्टार्टअप इकोसिस्टम् सुदृढं कर्तुं उद्दिश्य STPINEXT उपक्रमानाम् DBS Bank India च मध्ये एमओयू आदानप्रदानं कृतम्।

गुप्तः अवदत् यत् एसटीपीआइ अधुना ६५ केन्द्राणि सन्ति येषु ५७ केन्द्राणि टीयर २, टीयर ३ नगरे सन्ति..

"(IT) मन्त्रालयेन अस्मान् उद्यमशीलतायाः विस्तारं कर्तुं, IT-ITes उद्योगानां विस्तारं टीयर 2, टीयर 3 नगरेषु कर्तुं च आज्ञापितम्। तस्य फलस्वरूपं देशे सर्वत्र अस्माकं 55 केन्द्राणि सन्ति ये टीयर 2 तथा टीयर 3 नगरेषु सन्ति। वयं बहु रोजगारं, बहु राजस्वं, बीपीओ-समूहानां टीयर 2 तथा टीयर 3 नगरेषु प्रवासः च सृजति" इति गुप्तः अवदत्।

सः अवदत् यत् एसटीपीआई देशे सर्वत्र उद्यमशीलतायाः २४ केन्द्राणि निर्मितवती, ये डोमेन-विशिष्टानि सन्ति, देशे सहस्राधिकानि स्टार्टअप-संस्थानि च पोषयति |.

"स्टार्ट-अप-कृते बहु क्लाउड्-सेवानां आवश्यकता भवति। अतः वयं योट्टा-सहितं पीपीपी-मोड्-मध्ये एकं मञ्चं अपि प्रारम्भं कर्तुं गच्छामः। तस्य नाम अनन्ता भविष्यति, यत्र वयं स्टार्ट-अप-लघु-IT-उद्योगेभ्यः क्लाउड्-सेवाः प्रदातुं शक्नुमः। एतत् भविष्यति गहनप्रौद्योगिकी-उत्पादानाम् विकासे तेषां सहायतां कुर्वन्तु" इति गुप्तः अवदत्।