पुंछ/जम्मू, राज्य अन्वेषण एजेन्सी रविवासरे जम्मू-कश्मीरस्य पुन्च-मण्डले टी मादक-आतङ्कवाद-सम्बद्धे प्रकरणे वांछित-द्वयोः फरार-जनानाम् गृहेषु घोषणा-सूचनाः चिनोति इति अधिकारिणः अवदन्।

राज्य अन्वेषण एजेन्सी (SIA) दल नियन्त्रणरेखायाः समीपे खरी कर्मारानगरस्य मोहम्मद लियाकत उर्फ ​​बिल्ला तथा दाराबाग्याल दिगवार तेरवानगरस्य मो.अरशद उर्फ ​​आसिफ इत्येतयोः गृहेषु गत्वा घोषणापत्राणि चिपकितवन्तः, प्रधानसत्रन्यायाधीशस्य पूनच, 1999 इत्यस्य समक्षं उपस्थितिम् आग्रहं कृत्वा। एकमासस्य अन्तः इति th अधिकारिणः अवदन्।

लियाकतः अरशदः च भारतीयदण्डसंहिता, भारतीयशस्त्रकानूनस्य, विस्फोटकपदार्थकानूनस्य मादकद्रव्यस्य मनोरोगविज्ञानस्य च अवैधक्रियाकलापस्य (निवारणस्य) अधिनियमस्य विविधधाराणाम् अन्तर्गतं गतवर्षे पंजीकृते प्रकरणे वांछितौ स्तः इति ते अजोडन्।

"एतद्घोषणा क्रियते यत् अभियुक्तानां कृते घोषणायाः प्रकाशनस्य तिथ्याः 3 दिवसस्य अन्तः न्यायालयस्य (प्रधानसत्रन्यायाधीशस्य, पून्चस्य) समक्षं अपीलं कर्तुं आवश्यकं भवति, यस्य विफलता सीआरपीसी-धारा 83 (संलग्नतायाः" अन्तर्गतं कार्यवाही any property) तेषां विरुद्धं दीक्षितः भविष्यति" इति सूचनायां पठितम्।