कोलकाता, सुनीलक्षेत्री इत्यस्य विषये फुटबॉलक्रीडकः मानवः च इति वक्तुं पूर्वराष्ट्रीयदलरक्षकस्य श्वशुरस्य च सुब्रतभट्टाचार्यस्य अपेक्षया उत्तमः व्यक्तिः नास्ति यः भारतीयताबीजः अन्तर्राष्ट्रीयनिवृत्तेः अनन्तरं "दीर्घकालं यावत्" क्लबफुटबॉलक्रीडां करिष्यति इति मन्यते .

क्षेत्री भारतीयदलस्य जर्सी धारयति, गुरुवासरे साल्टलेक्-क्रीडाङ्गणे कुवैत-विरुद्धे द्वितीय-परिक्रमे विश्वकप-क्वालिफायर-क्रीडायां।

"इदं सम्यक् निर्णयः अस्ति, सः (क्षेत्री) मन्यते यत् अन्तर्राष्ट्रीयजर्सीतः निवृत्तेः समयः आगतः अस्ति, तस्मात् उत्तमः समयः चिन्वितुं न शक्नोति स्म" इति भट्टाचार्यः अत्र अवदत्।

"प्रत्येकस्य क्रीडकस्य कृते अयं दिवसः आगच्छति तथा च एतत् किमपि नवीनं नास्ति। परन्तु साधु वस्तु अस्ति यत् सः क्लबस्तरस्य क्रीडां करिष्यति।"

"सः फिटनेस-क्षेत्रे द्वितीयः नास्ति तथा च अहं तं निवृत्तेः अनन्तरं दीर्घकालं यावत् क्लब-स्तरस्य क्रीडन्तं पश्यामि। चुनी गोस्वामी अपि १९६६ तमे वर्षे निवृत्तः अभवत् किन्तु १९७२ तमे वर्षे यावत् क्रीडति स्म" इति सः अपि अवदत्।

२००५ तमे वर्षे जूनमासस्य १२ दिनाङ्के क्वेट्टानगरे पाकिस्तानविरुद्धं गोलं कृत्वा २१ वर्षीयः अग्रेसरः इति रूपेण स्वयात्राम् आरब्धवान्, दीर्घकालीनः भारतीयः कप्तानः देशस्य कृते सर्वोच्चगोलकारः (१५० क्रीडासु ९४ गोलानि) अभवत्

१७ वर्षीयः क्षेत्री इत्यस्य श्याम थापा-सदृशः सायकल-किकः एव २००२ तमे वर्षे मोहनबागन-परीक्षायाः समये भट्टाचार्यस्य ध्यानं आकर्षितवान् यतः तत्कालीनः प्रशिक्षकः मरीनर्स्-क्लबस्य अधिकारिणः "तस्य हस्ताक्षरं" कर्तुं निर्देशं दत्तवान्

"सः कदम्बेन लघुः आसीत्, अप्रत्यक्षं गन्तुं शक्नोति स्म किन्तु तत्रैव आसीत्, सायकलपदकेन स्वस्य कलाबाजीकौशलं दर्शयन् गोलं च कृतवान् । एतेन शीघ्रमेव श्याम थापा (पूर्वभारतस्य अन्तर्राष्ट्रीयः) चरमसमये स्मरणं जातम्, अहं च मम मनः कृतवान् मोहुनबागनस्य कृते तं हस्ताक्षरं कर्तुं” इति ।

क्षेत्री १७ वर्षे एव त्रिवर्षीय-अनुबन्धेन स्वस्य शीर्ष-स्तरीय-फुटबॉल-यात्राम् आरब्धवान्, ततः परं पश्चात्तापः नासीत् ।

"सस्य उल्लेखनीयचपलता आसीत्, अप्रयत्नेन गोलानि कर्तुं स्वस्य असाधारणविमानपराक्रमेण रक्षकान् निरन्तरं अतिक्रान्तवान्" इति पूर्वप्रशिक्षकः भारतीयः रक्षकः च स्नेहेन स्मरणं कृतवान्

"किन्तु अहं कदापि न चिन्तितवान् यत् सः भारतीयपदकक्रीडा-किंवदन्तिः, राष्ट्रस्य कृते शीर्ष-गोल-स्कोररः च भविष्यति। सम्भवतः तस्य सफलतायाः क्षुधा एव, समर्पणं कार्यनीतिः च तं तत्र नीतवती, यत् किमपि उदयमानैः प्रतीक्षितव्यम् भारतीय फुटबॉलक्रीडकाः।

"फुटबॉलविषये मया कदापि किमपि न वक्तव्यं, सः ईश्वरस्य दानः एव। गृहे फुटबॉलविषये चर्चा नास्ति" इति क्षेत्री इत्यस्य श्वशुरः अभवत् सः सप्तवर्षीयः अवदत्।

'श्वशुरस्य कृते न मेलपास्'।

=====================

परन्तु भट्टाचार्यस्य खेदस्य भावः आसीत् यत् सः स्वस्य भारतीय-नम्बर-११ जर्सी-वस्त्रेण क्षेत्री-महोदयस्य अन्तिम-प्रदर्शनं लाइव्-रूपेण द्रष्टुं न शक्नोति इति।

"अहं तस्य अन्तिमे अन्तर्राष्ट्रीयक्रीडायां क्रीडितुं उत्सुकः अस्मि, पश्यामः सः कथं क्रीडति -- परन्तु अहं टीवीतः पश्यामि।"

"मम टिकटं नास्ति, कथं गमिष्यति? कश्चन टिकटं न दत्तवान्। न अहं न गच्छामि" इति सः बहुवारं पृष्ट्वा अवदत्।

किं तस्य जामाता तस्मै किमपि टिकटं न दत्तवान् ?

भट्टाचार्यस्तु विस्तरं न कर्तुं चितवान् । "अहं न गच्छामि, केवलं तत्, अहं टीवी-माध्यमेन मेलनं पश्यामि।"

अखिलभारतीयफुटबॉलसङ्घः किमपि 'प्रशंसात्मकपास्' न वितरितवान्।