सीएमवी दादविषाणुपरिवारस्य अस्ति, सर्वेषां वयसः जनान् संक्रमितुं शक्नोति । शरीरस्य द्रवैः प्रसरति, प्रायः सुप्तं तिष्ठति, तस्मात् लक्षणं न भवति, ज्वरः, कण्ठवेदना, श्रान्तः, सूजनग्रन्थिः वा लक्षणं वा मृदुरोगः वा भवति

परन्तु केषाञ्चन जनानां कृते जोखिमपूर्णं सिद्धं भवितुम् अर्हति । सीएमवी इति विषाणुः विकासशीलभ्रूणं प्रति सर्वाधिकं प्रसारितः भवति ।

दुर्बलप्रतिरक्षातन्त्रयुक्तेषु जनासु सीएमवी नेत्रेषु, फुफ्फुसेषु, अन्ननलिकासु, आन्तरेषु, उदरं, यकृत् वा प्रभावितं कुर्वन्तः गम्भीराः लक्षणानि उत्पद्यन्ते ।

“यदि गर्भिणी गर्भावस्थायां (प्राथमिकसंक्रमणं) प्रथमवारं सीएमवी-रोगं प्राप्नोति तर्हि अजन्मशिशुं प्रति वायरसस्य संक्रमणस्य जोखिमः भवति एतस्य परिणामः जन्मजातः सीएमवी-संक्रमणं भवितुम् अर्हति, यत् शिशुस्य विकासात्मकसमस्याः, श्रवणशक्तिक्षयः, दृष्टिदोषः, अन्ये च गम्भीराः स्वास्थ्यविषयाः च उत्पद्यन्ते” इति डॉ. नेहा रस्तोगी पाण्डा, सल्लाहकार-संक्रामकरोगाः, फोर्टिस् मेमोरियल् रिसर्च इन्स्टिट्यूट्, गुरुग्रामः, आईएएनएस-सञ्चारमाध्यमेन अवदत्

“सीएमवी एकः सामान्यः वायरसः अस्ति यः गर्भावस्थायां (गर्भाशयान्तरे) अथवा प्रारम्भिकबाल्यकाले भारतीयजनसङ्ख्यायाः ९० प्रतिशताधिकं संक्रमणं करोति । यद्यपि स्वस्थव्यक्तिषु सामान्यतया हानिरहितं भवति तथापि एच.आई.वी/एड्स-रोगेण पीडितानां जनानां कृते अथवा अङ्गप्रत्यारोपणं (विशेषतः गुर्दा-अस्थि-मज्जा) कुर्वतां जनानां कृते सीएमवी गम्भीरं खतरा भवितुम् अर्हति एतेषु प्रकरणेषु एषः वायरसः पुनः सक्रियः भूत्वा स्वास्थ्यसमस्यानां श्रेणीं जनयितुं शक्नोति” इति दिल्लीनगरस्य सीके बिर्ला-अस्पताले (आर) आन्तरिकचिकित्सा-निदेशकः डॉ. राजीवगुप्तः अपि अवदत्

स्टेरॉयड्, कर्करोगः, डायलिसिस् च न्यूनप्रतिरक्षायुक्तेषु जनासु सीएमवी पुनः सक्रियं कृत्वा ज्वरः, निमोनिया, जठरान्त्रलक्षणं, दृश्यप्रभावाः समस्याः च इत्यादीनि लक्षणानि जनयितुं शक्नोति

डॉ. नेहा इत्यनेन उक्तं यत्, दुर्बलप्रतिरक्षातन्त्रं येषां जनानां कृते सीएमवी रोगस्य, मृत्युः च महत्त्वपूर्णं कारणम् अस्ति।

यद्यपि सीएमवी-रोगस्य प्रारम्भिकसंक्रमणं निवारयितुं विशेषतया व्यापकरूपेण उपलब्धं टीका नास्ति तथापि अङ्गप्रत्यारोपणप्रक्रियाणां समये प्रदत्ताः वायरसविरोधी औषधाः सीएमवी-पुनः सक्रियीकरणस्य जोखिमं महत्त्वपूर्णतया न्यूनीकरोति

नियमितरूपेण हस्तप्रक्षालनं, सुरक्षितमैथुनं, दन्तमूषकादिवस्तूनि न साझां कृत्वा, शरीरस्य द्रवस्य सम्पर्कं परिहरन् स्वच्छतां स्थापयितुं वैद्याः आह्वानं कृतवन्तः