नवीदिल्ली, एशिया २०२३ तमे वर्षे मौसमस्य, जलवायुस्य, जलसम्बद्धानां च खतराणां भारं वहति स्म, येन विश्वस्य मौसमविज्ञानसङ्गठनस्य नूतनप्रतिवेदनानुसारं विश्वस्य सर्वाधिकं आपदाग्रस्तः क्षेत्रः अभवत्

जलप्रलयस्य तूफानस्य च कारणेन सर्वाधिकं मृतानां आर्थिकहानिः च अभवत्, तथा च तापतरङ्गानाम् प्रभावः तीव्रः अभवत् इति विश्वमौसमसङ्गठनस्य (WMO) एशियायां जलवायुस्य स्थितिः - २०२३ इति प्रतिवेदने उक्तम्।

प्रतिवेदनानुसारं वायव्यप्रशान्तमहासागरे समुद्रपृष्ठस्य तापमानं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, आर्कटिकमहासागरे अपि समुद्रीयतापतरङ्गः अभवत्

"क्षेत्रे बहवः देशाः 2023 तमे वर्षे चरमपरिस्थितीनां बाढेन सह अभिलेखे स्वस्य उष्णतमवर्षस्य अनुभवं कृतवन्तः, अनावृष्ट्याः तापतरङ्गस्य च टी बाढस्य तूफानस्य च। जलवायुपरिवर्तनेन suc घटनानां आवृत्तिः, तीव्रता च वर्धिता, समाजान्, अर्थव्यवस्थाः, तथा च गहनतया प्रभाविताः , सर्वाधिकं महत्त्वपूर्णं, huma जीवनं तथा च पर्यावरणं यस्मिन् वयं जीवामः" इति डब्ल्यूएमओ महासचिवः सेलेस्ट् साउलो अवदत्।

आपत्कालीनघटनानां आँकडाकोषस्य उद्धृत्य प्रतिवेदने उक्तं यत् २०२३ तमे वर्षे एशियादेशे जलमौसमविज्ञानस्य खतराणां सह सम्बद्धाः ७९ आपदाः आगताः, यत्र ८० प्रतिशताधिकाः घटनाः जलप्रलयः, तूफानाः च अभवन्, यस्य परिणामेण २०० तः अधिकाः जनाः मृताः, नवलक्षं जनाः च प्रभाविताः

२०२३ तमे वर्षे एशियायाः उपरि वार्षिकं औसतं पृष्ठभागस्य समीपे तापमानं अभिलेखे द्वितीयं सर्वोच्चं आसीत्, १९९१–२०२० तमे वर्षे औसतात् ०.९१ डिग्री सेल्सियसतः अधिकं, १९६१–१९९० तमे वर्षे औसतात् १.८ डिग्री अधिकं च आसीत्

जापान-कजाकिस्तान-देशयोः प्रत्येकं वर्षाणि अभिलेखात्मकानि उष्णानि आसन् ।

भारते एप्रिल-जून-मासेषु तीव्र-ताप-तरङ्गानाम् परिणामेण प्रायः ११० जनाः ताप-आघात-कारणात् मृताः इति ज्ञातम् । एप्रिल-मे-मासेषु दक्षिणपूर्व-एशिया-देशयोः बहुधा प्रभावः अभवत्, यः पश्चिमदिशि बाङ्गलादेशपर्यन्तं पूर्वभारतपर्यन्तं, उत्तरदिशि दक्षिणचीनपर्यन्तं च विस्तृतः आसीत्, यत्र अभिलेख-भङ्ग-तापमानः अभवत्

तुरान् निम्नभूमिस्य भागाः (तुर्कमेनिस्तान, उज्बेकिस्तान, कजाकिस्तान); हिन्दकुश (अफगानिस्तान, पाकिस्तान); हिमालयः; गङ्गायाः परितः ब्रह्मपुत्रनद्यः (भारत-बाङ्गलादेशः च) निम्नमार्गः च; अरकानपर्वतः (म्यांमार); तथा मेकाङ्गनद्याः निम्नमार्गे सामान्यतः न्यूनवृष्टिः ज्ञाता ।

दक्षिणपश्चिमचीनदेशे अनावृष्टिः अभवत्, २०२३ तमे वर्षे प्रायः प्रत्येकं मासे सामान्यतः न्यूनवृष्टिस्तरः आसीत्, भारतीयसुम्मे-मानसून-सम्बद्धा वर्षा च औसतात् न्यूना आसीत्

जून, जुलै, अगस्तमासेषु अनेके जलप्रलयस्य, तूफानस्य च घटनानां परिणामेण सम्पूर्णे भारते, पाकिस्ताने, नेपाले च ६०० तः अधिकाः मृत्युः अभवत् । सऊदी अरब, यूएई, यमन च देशेषु अत्यधिकवृष्ट्या जलप्लावनम् अभवत् ।

अगस्तमासे सेप्टेम्बरमासस्य आरम्भे च रूसीसङ्घस्य सुदूरपूर्वभागे अन्तिमदशकेषु एकस्मिन् बृहत्तमे आपदायां विनाशकारीजलप्लावनम् अभवत्, यत्र प्रायः ४०,००० हेक्टेर् ग्रामीणभूमिः प्रभाविता अभवत्

उच्च-पर्वत-एशिया-प्रदेशः तिब्बती-पठारस्य केन्द्रितः उच्च-उच्च-क्षेत्रः अस्ति, तत्र ध्रुवीय-प्रदेशेभ्यः बहिः हिमस्य बृहत्तमः परिमाणः अस्ति, यत्र हिमशैलाः प्रायः १,००,००० वर्गकिलोमीटर्-क्षेत्रं व्याप्नुवन्ति गत कतिपयदशकेषु एतेषां अधिकांशः हिमशैलाः निवृत्ताः सन्ति, त्वरितगत्या च ।

उच्च-पर्वत-एशिया-क्षेत्रे अवलोकितानां २२ हिमशैलानां मध्ये विंशतिः निरन्तरं जनहानिः दर्शयति । पूर्वहिमालयेषु तथा अधिकांशेषु टिएन् शान्-प्रदेशे अभिलेख-विध्वंसक-उच्चतापमानेन शुष्क-स्थित्या च मोस्-हिमशैलानां द्रव्यमानहानिः अधिका अभवत्

२०२२–२०२३ कालखण्डे पूर्वी टिएन् शान्-नगरस्य उरुम्की-हिमशैलः क्रमाङ्कः १ १९५९ तमे वर्षे मापनस्य आरम्भात् द्वितीयं सर्वाधिकं नकारात्मकं द्रव्यमानसन्तुलनं कृतवान्

डब्ल्यूएमओ इत्यनेन उक्तं यत् उपरितन-समुद्रस्य (०-७०० मीटर्) तापनं विशेषतया प्रबलम् अस्ति i वायव्य-अरब-सागरः, फिलिपिन्स्-सागरः तथा च जापानस्य पूर्व-समुद्रेषु वैश्विक-सरासरी-अपेक्षया त्रिगुणाधिकं द्रुततरम्।

समुद्रीय-ताप-तरङ्गाः -- दीर्घकालं यावत् अत्यन्तं तापस्य अवधिः यः समुद्रं प्रभावितं करोति - आर्कटिक-महासागरस्य, पूर्वीय-अरब-सागरस्य, th उत्तर-प्रशान्त-सागरस्य च विशाले क्षेत्रे अभवत्, तथा च त्रयः पञ्च मासाः यावत् यावत् स्थापिताः

२०२३ तमे वर्षे पश्चिमोत्तरप्रशान्तमहासागरस्य दक्षिणचीनसागरस्य च उपरि १७ नामकृताः उष्णकटिबंधीयचक्रवाताः निर्मिताः । इदं औसतात् न्यूनम् आसीत् किन्तु चीन, जापान, थ फिलिपिन्स, कोरियागणराज्यं च इत्यादिषु देशेषु अद्यापि प्रमुखाः प्रभावाः अभिलेख-भङ्गवृष्टिः च अभवत्

उत्तरे हिन्दमहासागरस्य बेसिने अत्यन्तं तीव्रः चक्रवाती तूफानः मोचा उन्मत्तः म्यान्मारदेशस्य राखीनतटस्य समीपे मे १४ दिनाङ्के स्थलप्रवेशं कृतवान्, यस्मिन् व्यापकरूपेण विनाशः अभवत्, १५६ जनानां मृत्योः कारणम् अभवत्