भारतस्य समुद्रीय-अकशेरुकी-जातेः प्रथमवारं गुणसूत्र-स्तरस्य जीनोम-अनुक्रमणम् अस्ति ।

अधुना एव सीएमएफआरआइ इत्यनेन भारतीयतैलसार्डिन् इत्यस्य अपि तथैव जीनोम-निष्कर्षः कृतः ।

एशियाई हरितसीपः, स्थानीयभाषायां कल्लुम्मक्काया, मायटिलिडे परिवारस्य महत्त्वपूर्णा जलकृषीप्रजातिः अस्ति, या मोलस्कन् जलकृषौ पर्याप्तं योगदानं ददाति

सीएमएफआरआइ इत्यस्य शोधकार्य्ये ज्ञातं यत् सीपस्य जीनोमस्य आकारः ७२३.४९ एमबी भवति, सः १५ गुणसूत्रेषु लंगरितः अस्ति ।

सीएमएफआरआइ-निदेशकः ग्रिन्सन् जार्जः अवदत् यत्, "देशे स्थायिरूपेण सीपजलकृषेः उन्नयनार्थं एषः विकासः क्रीडापरिवर्तकः भविष्यति, यतः एतत् शोधं तस्य विकासस्य, प्रजननस्य, रोगप्रतिरोधस्य च अन्वेषणं प्राप्तुं साहाय्यं करिष्यति।

एतत् निष्कर्षं जीनोमिकचयनं प्रजननप्रथानां च सुधारं कृत्वा जलकृष्यक्षेत्रस्य लाभाय भविष्यति, येन मत्स्यपालने उत्पादकता, लचीलता च वर्धते इति सः अजोडत्।

वैज्ञानिकानां मते एतेन सीपस्य रोगानाम् निवारणाय नूतनाः रणनीतयः विकसितुं साहाय्यं भविष्यति ।

"अस्याः प्रजातेः विषये जीनोमिक-अनुसन्धानं परजीवी-रोगाणां कृते गच्छन्तीनां जीनानां, जीन-संयोजनानां, संकेत-मार्गाणां च अवगमनाय महत्त्वपूर्णम् अस्ति, ये भारते एशिया-हरिद्रा-सीप-जलकृषेः कृते प्रमुखं खतरान् भवन्ति येन कृषिक्षेत्रेषु पर्याप्तं मृत्युः भवति" इति डॉ. संध्या सुकुमारन् अवदत्

हरितसीपस्य जीनोमसङ्घटनं कर्करोगतन्त्रस्य अन्वेषणार्थं नूतनानां चिकित्सारणनीतयः विकसितुं च बहुमूल्यं साधनं रूपेण उद्भवति।

"कुलं ४९,६५४ प्रोटीन-कोडिंग्-जीनानां चिह्नं कृतम्, येषु ६३४ जीनाः कर्करोगमार्गेण सह सम्बद्धाः, ४०८ जीनाः च वायरल्-कार्सिनोजेनेसिस्-जननसम्बद्धाः सन्ति । एतेन सूचितं यत् एषा प्रजातिः कर्करोग-संशोधनार्थं एकः नवीनः आदर्शजीवः अस्ति" इति सुकुमारन् अवदत्

वैज्ञानिकाः अपि मन्यन्ते यत् अस्याः प्रजातेः जीनोम डिकोडिंग् इत्यनेन जैविकतन्त्रेषु पर्यावरणप्रदूषकाणां प्रभावस्य विषये ज्ञानं वर्धते, यतः अयं द्विपक्षीयः पीएच, तापमानं, लवणता, वायुसंपर्कः इत्यादीनां स्थानीयपर्यावरणतनावकारकाणां अनुकूलः भवति