नवीदिल्ली, एल्सिड् इन्वेस्टमेण्ट्स् लिमिटेड् इत्यनेन मार्केट् रेगुलेटर् सेबी इत्यनेन सह संरचितं डिजिटल डाटाबेसं निर्वाहयितुम् असफलतायाः, निपटानराशिं प्रति १७.३१ लक्षरूप्यकाणां भुक्तिं कृत्वा प्रकटीकरणस्य चूकस्य च प्रकरणस्य निपटनं कृतम् अस्ति।

एल्सिड् इन्वेस्टमेण्ट्स् इत्यनेन भारतीयप्रतिभूतिविनिमयमण्डले (सेबी) आवेदनपत्रं दाखिलस्य अनन्तरं कथितं उल्लङ्घनानां निराकरणस्य निराकरणस्य अनुरोधं कृत्वा निपटन-आदेशस्य माध्यमेन अभवत्।

सेबी इत्यनेन स्वस्य निपटान-आदेशे उक्तं यत्, "आवेदकस्य विरुद्धं कारण-प्रदर्शन-सूचना... ३१ अक्टोबर् २०२३ दिनाङ्कस्य vide इत्यनेन आरब्धा तत्क्षण-निर्णय-कार्यवाही निस्तारणं भवति।"

नियामकेन स्वस्य कारणं दर्शयितुं सूचनायां आरोपः कृतः यत् एल्सिड् इन्वेस्टमेण्ट्स् अन्वेषणकाले संरचितं डिजिटलदत्तांशकोशं निर्वाहयितुं असफलः अभवत्। अपि च, २०२१ तमस्य वर्षस्य डिसेम्बर्-मासतः २०२२ तमस्य वर्षस्य जून-मासपर्यन्तं समाप्तस्य त्रैमासिकस्य कृते जटिन-सरैया इत्यस्य (एलसिड् इन्वेस्टमेण्ट्स् इत्यस्य प्रवर्तकसमूहस्य भागः) स्वपत्न्या सह ५० भागस्य संयुक्तभागधारणस्य प्रकटीकरणं कर्तुं असफलम् अभवत्

एतेन अन्तःस्थव्यापारनियमानां तथा LODR (सूचीदायित्वं प्रकटीकरणस्य आवश्यकताः) मानदण्डानां च कथितं उल्लङ्घनं जातम् इति अत्र उक्तम्।

एसकोरेस् मार्गेण शिकायतां प्राप्य एल्सिड् इन्वेस्टमेण्ट्स् लिमिटेड् इत्यनेन प्रतिभूतिकानूनस्य प्रावधानानाम् अनुपालनस्य सत्यापनार्थं सेबी इत्यनेन अन्वेषणं कृत्वा एषा सूचना जारीकृता। अन्वेषणस्य अवधिः २०२२ तमस्य वर्षस्य मार्चमासस्य ९ दिनाङ्कात् २०२२ तमस्य वर्षस्य मे-मासस्य १३ दिनाङ्कपर्यन्तं आसीत् ।