पुणे, राकांपा-प्रमुखः शरदपवारः सोमवासरे अवदत् यत् सद्यः एव आयोजिते लोकसभानिर्वाचने जनाः एकस्य वा द्वयोः वा व्यक्तियोः हस्ते केन्द्रीकृतायाः सत्तायाः निरीक्षणं स्थापयितुं मतदानं कृतवन्तः।

सः अवदत् यत् सत्ताधारी भाजपायाः कृते ५४३ सदस्यीयलोकसभायां २७२ बहुमतस्य अङ्कं प्राप्तुं कठिनं स्यात् यदि नीतीशकुमारनेतृत्वेन जदयू), एनचन्द्रबाबूनायडुस्य तेलुगुदेशमपक्षस्य समर्थनं न प्राप्नुयात् तथा च... अन्ये मित्राणि ।

पवारः अपि स्वपक्षस्य कार्यकर्तृभ्यः अस्मिन् वर्षे अन्ते भवितस्य महाराष्ट्रविधानसभानिर्वाचनस्य कृते सज्जाः भवितुम् आग्रहं कृत्वा निर्वाचनानन्तरं राज्यस्य सत्ता तेषां हस्ते भविष्यति इति दावान् अकरोत्।

सः एनसीपी (शरदचन्द्रपवार) कार्यकर्तारं सम्बोधयति स्म यदा पार्टी अत्र स्वकार्यालये २५तमं स्थापनादिवसम् आचरति स्म, यदा तस्य संगठनेन २०२४ तमे वर्षे सामान्यनिर्वाचने विपक्षगठबन्धनस्य भागरूपेण महाराष्ट्रतः प्रतिस्पर्धितानां १० लोकसभासीटानां मध्ये ८ आसनानि प्राप्तानि इति दिवसाभ्यन्तरे .

यद्यपि हाले लोकसभानिर्वाचने भाजपा स्वयमेव बहुमतं प्राप्तुं न शक्तवती तथापि दलनेतृत्वेन राष्ट्रियलोकतांत्रिकगठबन्धनेन ५४३ आसनेषु २९३ आसनानि प्राप्तानि।

पवारः अद्य उक्तवान् यत् देशः भिन्नां स्थितिं गच्छति।

"सर्वकारस्य बागडोर (प्रधानमन्त्री) नरेन्द्रमोदी हस्ते अस्ति किन्तु निर्वाचनपरिणामं दृष्ट्वा जनानां जनादेशः तेषां सुविधायाः न भवति। पञ्चवर्षपूर्वं तेषां प्राप्तानां आसनानां तुलने अस्मिन् समये तेषां संख्या न्यूनीकृता अस्ति। तेषां बलम्।" संसदे बहुमतं च न्यूनीकृतम्" इति सः अवदत्।

यदि तेषां कृते जदयू, तथा आन्ध्रप्रदेशे तेलुगुदेशमपक्षस्य अन्येषां च मित्रराष्ट्रानां समर्थनं न प्राप्यते स्म तर्हि तेषां कृते बहुमतस्य चिह्नं प्राप्तुं कठिनं स्यात् इति पूर्वकेन्द्रमन्त्री अवदत्।

विगतपञ्चवर्षेषु केवलं एकः वा द्वौ वा व्यक्तिः स्वेच्छानुसारं सर्वकारं चालयन्ति स्म, ते देशस्य विषये व्यापकदृष्ट्या न चिन्तयन्ति स्म, सत्तायाः केन्द्रीकरणे च बलं दत्तवन्तः इति सः दावान् अकरोत्।

परन्तु सौभाग्येन देशस्य जनाः अग्रे स्थितेः पूर्वानुमानं कृत्वा एकस्य वा द्वयोः वा व्यक्तियोः हस्ते सत्तायाः नियन्त्रणं स्थापयितुं मतदानं कृतवन्तः इति सः अवदत्।

यद्यपि सत्तायाः पूर्णविकेन्द्रीकरणं न अभवत् तथापि सत्ताविकेन्द्रीकरणमार्गे गमिष्यमाणं प्रशासनं भवितुं प्रक्रिया आरब्धा इति महाराष्ट्रस्य पूर्वमुख्यमन्त्री अवदत्।

अस्मिन् अवसरे पवारः स्वपुत्री तथा बारामती राकांपा (सपा) सांसद सुप्रिया सुले, अन्यनेतृणां कार्यकर्तृणां च उपस्थितौ स्वपक्षस्य ध्वजं उत्थापितवान्।

एनसीपी संस्थापकः अवदत् यत् विगत २५ वर्षेषु वयं दलस्य विचारधारा प्रसारयितुं कार्यं कृतवन्तः, वयं सर्वशक्त्या दलं अग्रे नेष्यामः।

"अधुना मम भवतः च सामूहिकं दायित्वं यत् राज्यसभानिर्वाचनस्य कार्यं कर्तुं लक्ष्यं च कुर्वन्तु येन निर्वाचनपरिणामानन्तरं सत्ता भवतः हस्ते भविष्यति तथा च वयं सुनिश्चितं कुर्मः यत् सत्तायाः उपयोगः सामान्यजनानाम्, हाशियाकृतानां च कृते भविष्यति ," इति सः अवदत् ।

पवारः काङ्ग्रेसपक्षात् विच्छिन्नः सन् १९९९ तमे वर्षे राष्ट्रवादीकाङ्ग्रेसपक्षस्य निर्माणं कृतवान् ।

अजीतपवारः अन्ये केचन विधायकाः च राज्ये शिवसेना-भाजपा-सर्वकारे सम्मिलिताः अभवन् ततः परं गतवर्षस्य जुलैमासे राकांपा-पक्षस्य विभाजनं जातम् ।

अस्मिन् वर्षे फरवरीमासे निर्वाचनआयोगेन अजीतपवारगुटस्य वास्तविकराष्ट्रवादीकाङ्ग्रेसपक्षः इति घोषितः, एनसीपी-चिह्नं ‘घटिका’ इति समूहाय आवंटितं च

पश्चात् शरदपवारस्य एनसीपी (एसपी) इत्यस्मै निर्वाचनप्रतियोगितायै “तुरहावादयति मनुष्यः” (पारम्परिकः तुरही) इति प्रतीकं आवंटितम् ।