नवीदिल्ली, औद्योगिकगैससंस्थायाः एयर लिक्विड् इण्डिया शुक्रवासरे उक्तवती यत् तेषां व्यवसायस्य विस्तारस्य दृष्ट्या उत्तरप्रदेशस्य मथुरानगरे ३५० कोटिरूप्यकाणां निवेशेन निर्माणैककं स्थापितं।

इदं वायुपृथक्करण-एककं मथुरा-नगरस्य कोसी-नगरे स्वास्थ्यसेवा-औद्योगिक-व्यापारि-क्रियाकलापानाम् कृते समर्पिता इति तया उक्तम् ।

अस्य उत्पादनक्षमता प्रतिदिनं ३०० टनाधिकं द्रव-आक्सीजनं चिकित्सा-आक्सीजनं च भवति, तथैव प्रतिदिनं प्रायः ४५ टन-द्रव-नाइट्रोजनं, १२ टन-द्रव-आर्गन्-इत्येतत् च भवति इति कम्पनी विज्ञप्तौ उक्तवती

एषा इकाई सम्पूर्णे दिल्लीराजधानीक्षेत्रे, पश्चिमोत्तरप्रदेशे, राजस्थाने, मध्यप्रदेशे च औद्योगिकवायुनां आपूर्तिं करिष्यति।

अस्मिन् संयंत्रे निर्मितं चिकित्साश्रेणीयाः प्राणवायुः चिकित्सालयेषु आपूर्तिः भविष्यति।

तया अपि उक्तं यत् नूतनं यूनिट् २०३० तमवर्षपर्यन्तं नवीकरणीय ऊर्जायाः पूर्णतया कार्यं कर्तुं योजना अस्ति।

एयर लिक्विड् इत्यनेन अस्य अत्याधुनिकस्य वायुपृथक्करणसंस्थानस्य निर्माणार्थं प्रायः ३५० कोटिरूप्यकाणां निवेशः कृतः इति तया विज्ञप्तौ उक्तम्।

एयर लिक्विड् इण्डिया भारतस्य उत्तरपश्चिमप्रदेशेषु स्थितानां विविधानां उत्पादनसुविधानां कृते चिकित्सालयानाम् उद्योगानां च औद्योगिकवायुनां प्रमुखः आपूर्तिकर्ता अस्ति

एयर लिक्विड् इण्डिया इत्यस्य प्रबन्धनिदेशकः बेनोइट् रेनार्ड् इत्यनेन उक्तं यत्, "अस्माकं विस्तारस्य एषः नूतनः संयंत्रः एकः प्रमुखः कदमः अस्ति, यः सम्पूर्णे क्षेत्रे औद्योगिक-स्वास्थ्यसेवाक्षेत्रयोः विकासं पोषयति" इति