नवीदिल्ली, एयर इण्डिया इत्यत्र शीघ्रमेव नूतना चालकदलप्रबन्धनव्यवस्था भविष्यति या रोस्टरिंग् नियमाः सुदृढाः भविष्यन्ति तथा च समयसूचनाविघटनात् शीघ्रं पुनर्प्राप्तिः सक्षमाः भविष्यन्ति।

शुक्रवासरे कर्मचारिभ्यः एकस्मिन् सन्देशे एयर इण्डिया-सीईओ तथा एमडी कैम्पबेल् विल्सनः उक्तवान् यत् आगामिषु सप्ताहद्वयेषु सीएई क्रू मैनेजमेण्ट् सिस्टम् था "रोस्टरिंग् नियमानाम् अस्माकं प्रणाल्याः पालनं सुदृढं करिष्यति, प्रशिक्षणस्य th ट्रैकिंगं सुदृढं करिष्यति & योग्यताः, तथा च समयसूचीविघटनात् शीघ्रं पुनर्प्राप्तिः सक्षमीकरणम्" इति।

नूतनव्यवस्था रोस्टरिंग्-विषयेषु पायलट्-सङ्घैः ध्वजाङ्कितानां चिन्तानां पृष्ठभूमितः अपि आगच्छति ।

"तस्य सह नूतनं CAE Crew Access app आगच्छति, यत् चालकदलस्य वास्तविकसमयसूचनाः निर्बाधरूपेण प्राप्तुं, नवीनक्षमतानां (उदाहरणार्थं, उड्डयनस्य अदला-बदली कर्तुं abilit) आनन्दं लभते तथा च स्वसेवासाधनानाम् एकस्य मेजबानस्य, ऑटो अलर्ट्स्, ए सुरक्षितानि विमानस्य अन्तः गपशपानि इत्यादीनि विशेषतानि" इति विल्सनः अवदत् ।

इदानीं सः अवदत् यत् एयर इण्डिया इदानीं एयर इण्डी एक्स्प्रेस् (IX) संचालितविमानयानेषु 'एआइ' कोडं स्थापयति, येन एआइएक्स् स्वस्य वैश्विकविक्रयस्य वितरणस्य लाभं प्राप्तुं शक्नोति।

एयर इण्डिया एआइएक्सद्वारा संचालितानाम् ९ नवीनगन्तव्यस्थानानां, शतशः अतिरिक्तावृत्तीनां च लाभं लप्स्यते, ग्राहकाः च सामानस्य टैगिंग् इत्यस्य माध्यमेन-चेकिन्-इत्यस्य सुविधां भोक्तुं शक्नुवन्ति इति सः अजोडत्।

"एतत् I5 विमानयानेषु AI कोडस्य पूर्वं प्रसारणस्य अनुसरणं करोति तथा च Vistara विमानयानेषु AI कोडस्य स्थापनस्य पूर्ववर्ती अस्ति" इति विल्सनः अवदत्।

टाटा समूहः स्वस्य विमानसेवाव्यापारं सुदृढं कुर्वन् अस्ति यस्य भागरूपेण विस्टारस्य एयर इण्डिया इत्यनेन सह विलयः भविष्यति, एयर इण्डिया एक्स्प्रेस् तथा एआइ कनेक्ट् (पूर्वं एयरएशिया इण्डिया) इत्येतयोः विलयः सम्पन्नः अस्ति।