नवीदिल्ली, एयर इण्डिया इत्यनेन यात्रिकाणां कृते वास्तविकसमये सामाननिरीक्षणविशेषता स्वस्य जालपुटे, मोबाईल-एप्लिकेशने च प्रवर्तते।

अधुना विमानसेवायाः विरुद्धं नष्टसामानस्य, सामानप्राप्तेः विलम्बस्य च शिकायतां प्रचलन्ति ।

टाटा समूहस्य स्वामित्वेन गुरुवासरे उक्तं यत् विमानसेवाकर्मचारिणां हस्तक्षेपं विना अतिथिभ्यः प्रत्यक्षतया एतां सुविधां प्रदातुं विश्वस्य कतिपयेषु चयनितेषु विमानसेवासु अन्यतमम् अस्ति।

अन्येषु यात्रिकाणां कृते सामानस्य विषये वर्तमानस्थानस्य आगमनस्य च विवरणं उपलब्धं भविष्यति।

विमानसेवाया विज्ञप्तौ उक्तं यत्, "स्थितिकवरेजमध्ये सर्वे महत्त्वपूर्णाः सामानस्पर्शबिन्दवः सन्ति यत्र सामाननिरीक्षणप्रौद्योगिकी उपलब्धा अस्ति यथा चेक-इन, सुरक्षानिकासी, विमानस्य लोडिंग्, स्थानान्तरणं, सामानदावाक्षेत्रे आगमनं च।