मुम्बई, गतसप्ताहे एयर इण्डिया बेङ्गलूरु-सैन्फ्रांसिस्को-विमानयाने एकस्य यात्रिकस्य भोजने ब्लेड्-सदृशः धातुखण्डः प्राप्तः यस्य कृते विमानसेवा क्षमायाचनां कृतवती अस्ति।

भोजने "विदेशीयवस्तु" इति पुष्टिं कुर्वन् विमानसेवा सोमवासरे अवदत् यत् एतत् स्वस्य भोजनसहभागिनः ताजसैट्स् इत्यस्य सुविधासु प्रयुक्तस्य शाकप्रक्रियायन्त्रात् आगतं।

यात्री, X इत्यत्र एकस्मिन् पोस्ट् मध्ये दावान् अकरोत् यत् कतिपयसेकेण्ड् यावत् ग्रुब् चर्वणानन्तरं एव तस्य ब्लेड-सदृशस्य वस्तुनः भावः प्राप्तः परन्तु सौभाग्येन कोऽपि हानिः न अभवत्

"एयर इण्डिया-भोजनं छूरी इव छिन्दितुं शक्नोति। तस्य भृष्टे मधुर-आलू-पिप्पली-चाट्-मध्ये निगूढः एकः धातुखण्डः आसीत् यः कट इव आसीत् । कतिपयसेकेण्ड्-पर्यन्तं ग्रुब्-चर्वणानन्तरं एव मया तस्य भावः प्राप्तः । धन्यवादः यत् कोऽपि हानिः नासीत् done" इति यात्रिकः Mathures Paul, यः व्यवसायेन पत्रकारः अस्ति, सः अवदत्।

पौलः एयर इण्डिया इत्यस्य भोजनसेवायाः दोषं दत्त्वा अवदत् यत्, "किन्तु एषा घटना एयर इण्डिया इत्यस्य मम यत् प्रतिबिम्बं वर्तते तस्य साहाय्यं न करोति...यदि धातुखण्डः बालकाय परोक्षिते भोजने आसीत् तर्हि किम्?"

अद्यतनकाले विमानसेवायाः दीर्घदूरविमानयानेषु परोक्षितस्य भोजनस्य विषये एषा द्वितीया घटना अस्ति ।

महत्त्वपूर्णं यत् एयर इण्डिया, ताजसैट्स् च द्वौ अपि इस्पात-सॉफ्टवेयर-समूहस्य टाटा-समूहस्य भागौ स्तः ।

"एयर इण्डिया पुष्टयति यत् अस्माकं एकस्मिन् विमानयाने अतिथिस्य भोजने विदेशीयः वस्तु प्राप्ता। अन्वेषणानन्तरं अस्माकं भोजनसहभागिनः सुविधासु प्रयुक्तात् शाकप्रक्रियायन्त्रात् आगता इति चिह्निता अस्ति" इति एयर इण्डिया मुख्यग्राहकः अनुभवाधिकारी राजेश डोगरा विज्ञप्तौ उक्तवान्।

यात्रिकः X इत्यत्र घटनायाः विषये पोस्ट् कृत्वा विमानसेवायाम् अन्वेषणं आरब्धम् आसीत् ।

विमानसेवा स्वस्य खानपानसहभागिना सह कार्यं कृतवती यत् कस्यापि पुनरावृत्तिः निवारयितुं उपायान् सुदृढं कर्तुं शक्नोति, यत्र प्रोसेसरस्य अधिकवारं जाँचः भवति, विशेषतः कस्यापि कठोरशाकस्य कटनानन्तरं इति डोग्रा अवदत्।

एयर इण्डिया प्रभावितग्राहकेन सह संलग्नः अस्ति, अस्य अनुभवस्य कृते गभीरं क्षमायाचनां करोति इति सः अपि अवदत्।

ताजसाट्स्-संस्थायाः प्रवक्ता अवदत् यत्, "अस्माभिः अस्माकं सर्वेषां उत्पादन-उपकरणानाम् व्यापक-निरीक्षणस्य, निवारक-रक्षणस्य च प्रक्रियाः सुदृढाः कृताः।"

पूर्वं विमानसेवायाः नवीदिल्ली-नेवार्क-विमानस्य व्यापारिकवर्गस्य यात्रिकः विमानसेवाद्वारा "अपक्वं" भोजनं परोक्ष्यते, आसनानि च मलिनानि इति आक्रोशितवान् आसीत्, यात्रां "दुःस्वप्नात् न्यूनं नास्ति" इति वर्णितवान्