नवीदिल्ली, एयर इण्डिया शुक्रवासरे मे १६ दिनाङ्के दिल्ली-तेल अवीव-योः मध्ये विमानसेवाः पुनः आरभेत इति अवदत्।

मध्यपूर्वे तनावस्य कारणात् तेल अवीव-नगरं गन्तुं गन्तुं च विमानसेवा अस्थायीरूपेण स्थगितवती अस्ति ।

एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये एयर इण्डिया इत्यनेन उक्तं यत् सः "दिल्ली-ते अवीवयोः मध्ये पञ्च साप्ताहिकविमानयानानि १६ मे, २०२४ तः" पुनः आरभेत ।

१९ एप्रिल दिनाङ्के विमानसेवा उक्तवती यत् तेल अवीवस्य विमानयानानि ३० एप्रिलपर्यन्तं स्थगितानि भविष्यन्ति।पश्चात् मे १५ दिनाङ्कपर्यन्तं निलम्बनं विस्तारितम्।

प्रायः पञ्चमासानां अनन्तरं टाटा-समूहस्य स्वामित्वेन स्थापितं विमानं मार्च-मासस्य ३ दिनाङ्के इजरायल्-नगरस्य सेवां पुनः आरब्धम् आसीत् ।

इजरायल्-हमास्-योः मध्ये द्वन्द्वस्य कारणेन मध्यपूर्वे तनावाः अधिकाः एव सन्ति ।