नवीदिल्ली, भारती एयरटेल् इत्यनेन उक्तं यत् बुधवासरे समाप्तस्य ताजानिलामस्य कृते ९७ मेगाहर्ट्ज् रेडियो आवृत्तिः, यत् कुलविक्रीतवायुतरङ्गानाम् ६० प्रतिशतं भागं, ६,८५७ कोटिरूप्यकेण क्रीतवती।

तदतिरिक्तं दूरसंचारसंस्थायाः सहायककम्पनी भारती हेक्साकॉम इत्यनेन १,००१ कोटिरूप्यकाणां व्ययेन १५ मेगाहर्ट्जस्य अधिग्रहणं कृतम् इति भारती एयरटेल् इत्यनेन विज्ञप्तौ उक्तम्।

भारतस्य स्पेक्ट्रमनिलामः द्वितीयदिने बोलीं कृत्वा कतिपयेषु घण्टेषु एव समाप्तः, यत्र टेल्को-संस्थाः सर्वेषु प्रायः ११,३४० कोटिरूप्यकाणां रेडियोतरङ्गाः क्रीतवन्तः, यत् ९६,२३८ कोटिरूप्यकाणां न्यूनतममूल्यानां केवलं १२ प्रतिशतं भवति यत् सर्वकारेण प्रस्तावितस्य स्पेक्ट्रमस्य कृते अनुमानितम् आसीत् .

कम्पनीयाः विज्ञप्तौ उक्तं यत्, एयरटेल् इत्यनेन नीलामस्य माध्यमेन ९०० मेगाहर्ट्ज, १,८०० मेगाहर्ट्ज, २१०० मेगाहर्ट्ज आवृत्तिपट्टिकासु ९७ मेगाहर्ट्ज स्पेक्ट्रम् ६,८५७ कोटिरूप्यकाणां कृते अधिग्रहणं भवति।

एतेन क्रयणेन भारती एयरटेल् देशस्य बृहत्तमस्य मिड्-बैण्ड् स्पेक्ट्रम्-पूलस्य आनन्दं निरन्तरं प्राप्स्यति इति वक्तव्ये उक्तम्।

"एयरटेल् अस्माकं ग्राहकानाम् उत्तमसंभवम् अनुभवं प्रदातुं विवेकपूर्वकं स्पेक्ट्रमस्य समीचीनमात्रायां अधिग्रहणं निरन्तरं कुर्वन् अस्ति। अस्मिन् नीलाम्यां वयं अस्माकं उप-गीगा-हर्ट्ज् तथा मिड्-बैण्ड्-होल्डिङ्ग्-इत्येतत् बलं दत्तवन्तः, येन अस्माकं कवरेज-विशेषतः इण्डोर-मध्ये महत्त्वपूर्णतया सुधारः भविष्यति," भारती एयरटेल् इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च गोपालवित्तलः अवदत्।