पोर्ट् ब्लेयर, एयरएशिया अण्डमान-निकोबार-द्वीपेषु पोर्ट् ब्लेयरतः मलेशियादेशस्य कुआलालम्पुरपर्यन्तं अस्मिन् नवम्बरमासे परिचालनं आरभ्यत इति योजना अस्ति इति गुरुवासरे अधिकारिणः अवदन्।

सम्प्रति पोर्ट् ब्लेयरनगरस्य वीरसावरकर-अन्तर्राष्ट्रीयविमानस्थानकं किमपि अन्तर्राष्ट्रीयविमानयानं न सम्पादयति ।

भ्रमणसञ्चालकाः पूर्वानुमानं कुर्वन्ति यत् एयरएशियायाः पोर्ट् ब्लेयर-कुआलालम्पुर-मार्गः अण्डमान-निकोबार-द्वीपयोः दक्षिणपूर्व-एशिया-देशयोः पर्यटनस्य कृते क्रीडा-परिवर्तकः भविष्यति अधिकारिणां मते स्थानीयाधिकारिणः पूर्वमेव मलेशिया-देशस्य एयरएशिया-विमानस्य विमानस्थानके अवरोहणशुल्कं माफं कृतवन्तः, सकारात्मक-आर्थिक-प्रभावानाम् अपेक्षां कृत्वा।

Speaking to , पोर्ट् ब्लेयर इत्यस्मिन् नागरिकविमानसचिवः विश्वेन्द्रः अवदत् यत्, "अहं एयरएशिया इत्यस्य पोर्ट् ब्लेयर-कुआलालम्पुर-विमानसेवाः आरभ्यत इति निर्णयस्य स्वागतं करोमि तथा च आशासे यत् भविष्ये द्वीपात् अधिकानि अन्तर्राष्ट्रीयविमानयानानि प्रचलन्ति। अस्माभिः सर्वविधं प्रदातुं निर्णयः कृतः तत् सम्भवितुं समर्थनस्य” इति ।

प्रारम्भे एयरएशिया-संस्थायाः योजना अस्ति यत् पोर्ट् ब्लेयर-कुआलालम्पुर-नगरयोः मध्ये सप्ताहे त्रिवारं विमानयानं कर्तुं शक्नोति । पोर्ट् ब्लेयरतः प्रातः ११ वादनस्य समीपे प्रस्थानानि निर्धारितानि सन्ति, सायं ४:१५ वादने कुआलालम्पुरनगरं आगमिष्यन्ति । कुआलालम्पुरतः प्रातः १०:४० वादने प्रस्थाय रात्रौ १०:२५ वादने पोर्ट् ब्लेयर-नगरम् आगच्छति इति एयरएशिया-संस्थायाः ब्रोशर्-पत्रे उक्तम् ।

कुआलालम्पुरनगरे स्वस्य केन्द्रं कृत्वा एयरएशिया व्यापकरूपेण प्रमुखवैश्विकनिम्नलाभवाहकत्वेन स्वीकृतम् अस्ति, यत् आसियानदेशेषु, आस्ट्रेलिया, सिङ्गापुरे, थाईलैण्ड्, इन्डोनेशिया, ततः परं च १५०० तः अधिकानि साप्ताहिकविमानयानानि चालयति

अण्डमान एसोसिएशन आफ् टूर ऑपरेटर्स् (एएटीओ) इत्यस्य अध्यक्षः एम विनोदः नूतनमार्गस्य स्थायित्वस्य सफलतायाः च कृते हितधारकसमर्थनस्य महत्त्वं बोधितवान्। सः स्थानीयप्रशासनैः आग्रहं कृतवान् यत् ते विमाननकम्पनीभ्यः सर्वाणि आवश्यकानि सहायतानि प्रदातुं शक्नुवन्ति येन अन्तर्राष्ट्रीयसञ्चालनं निर्विघ्नं सुनिश्चितं भवति।

विनोदः अवदत् यत्, "पोर्ट् ब्लेयर-कुआलालम्पुर-योः मध्ये एयरएशिया-विमानयानानां प्रस्तावितं प्रवर्तनं द्वीपवासिनां कृते स्वागतयोग्यवार्ता अस्ति। अस्याः उपक्रमस्य क्षमता अस्ति यत् पोर्ट् ब्लेयरं सम्पूर्णे दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (आसियान्) ततः परं च ३० तः अधिकैः नगरैः सह सम्बद्धं कर्तुं शक्नोति।