मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्काः बुधवासरे प्रारम्भिकव्यापारे स्वस्य ताजां अभिलेखं उच्चस्तरं मारयित्वा पतितवन्तः, यत्र सेन्सेक्सः ९०० अंकात् अधिकं न्यूनः अभवत्, यत् एम एण्ड एम तथा आईटी स्टॉक्स् इत्यनेन सह बहुधा दुर्बलवैश्विकबाजारप्रवृत्तिभिः सह कर्षितम्।

अभिलेख-विध्वंसकस्य रैली-पश्चात् लाभ-ग्रहणम् अपि विपणानाम् कृते स्पोइलस्पोर्ट् अभवत् ।

३०-शेयर-युक्तः बीएसई सेन्सेक्सः १२९.७२ अंकैः आरोह्य उद्घाटनव्यापारे ८०,४८१.३६ इति नूतनं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् । परन्तु, शीघ्रमेव बेन्चमार्कः निवृत्तः अभवत्, प्रातःकाले व्यापारस्य समये ९१५.८८ अंकैः ७९,४३५.७६ इत्येव पतितः ।

एनएसई निफ्टी अपि उद्घाटनसौदानां मध्ये २४,४६१.०५ इति नूतनजीवनस्य उच्चतमं स्तरं प्राप्तवान् परन्तु सर्वान् लाभान् तुल्य २९१.४ अंकैः न्यूनीभूय २४,१४१.८० यावत् अभवत् ।

सेन्सेक्स-पैक् मध्ये महिन्द्रा एण्ड् महिन्द्रा ७ प्रतिशताधिकं टङ्कं कृतवान् । एच् सी एल टेक्नोलॉजीज, टीसीएस, टाटा स्टील, कोटक महिन्द्रा बैंक, स्टेट् बैंक आफ् इण्डिया च अन्ये बृहत् पश्चात्तापाः आसन् ।

मारुति, पावर ग्रिड्, टाइटन्, अदानी पोर्ट्स् च विजेतासु आसन् ।

एशियायाः विपण्येषु शाङ्घाई-हाङ्गकाङ्ग-देशयोः उद्धरणं न्यूनं भवति स्म, सियोल-टोक्यो-देशयोः व्यापारः अधिकः आसीत् ।

अमेरिकीविपणयः मंगलवासरे मिश्रितरूपेण समाप्ताः।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलः ०.६७ प्रतिशतं न्यूनः भूत्वा ८४.०९ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) मंगलवासरे ३१४.४६ कोटिरूप्यकाणां इक्विटी क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।

बीएसई-मापदण्डः ३९१.२६ अंकाः अथवा ०.४९ प्रतिशतं वर्धितः भूत्वा मंगलवासरे ८०,३५१.६४ इति नूतनसमाप्तिशिखरे निवसति। एनएसई निफ्टी ११२.६५ अंकैः अथवा ०.४६ प्रतिशतं वर्धित्वा २४,४३३.२० यावत् अभवत् -- तस्य अभिलेखः समाप्तः उच्चतमः ।