नवीदिल्ली, रियल्टी फर्म एम्पेरियम प्राइवेट लिमिटेड आगामिषु त्रयः वर्षेषु यमुनानगरे ४० एकरपरिमितं टाउनशिपपरियोजनां गुरुग्रामे च आवासपरियोजनां विकसयिष्यति यस्य अनुमानितराजस्वक्षमता ७७५ कोटिरूप्यकाणां भवति।

एम्पेरियमस्य आरम्भात् आरभ्य १७ लक्षवर्गफीट् आवासीयस्थानानि वितरितानि, केवलं पानीपतनगरे १३२० यूनिट् पूर्णानि, कुलराजस्वं ३४१ कोटिरूप्यकाणि सन्ति

सोमवासरे कम्पनीद्वारा विज्ञप्तौ उक्तं यत्, आगामिषु वर्षत्रयेषु एम्पेरियमः १०५५ यूनिट् मध्ये अतिरिक्तं २१ लक्षं वर्गफीट् विकसितुं योजनां करोति।

गुरुग्रामे विलासिनी आवासीयपरियोजना PREMIO तथा यमुनानगरे 40 एकर् भूमिपरियोजना EMPERIUM RESORTICO विकसित करिष्यति।

एम्पेरियम प्राइवेट् लिमिटेड् इत्यस्य संस्थापकनिदेशकः रवि सौण्ड् इत्यनेन उक्तं यत्, एतयोः नूतनयोः परियोजनायोः अनुमानितं राजस्वं ७७५ कोटिरूप्यकाणि अस्ति।

गुरुग्राम परियोजनायां कम्पनी २१६ अपार्टमेण्ट् विकसितं करिष्यति। यमुनानगरनगरे विला, भूखण्डाः, तलाः, एससीओ (दुकानानि सह कार्यालयानि) च प्रदाति ।

सौण्ड् इत्यनेन उक्तं यत् कम्पनी हरियाणादेशस्य प्रमुखबाजारेषु उच्चगुणवत्तायुक्तानि परियोजनानि वितरितवती अस्ति तथा च राज्ये व्यापारस्य अधिकविस्तारस्य योजना अस्ति।

सः अवदत् यत् कम्पनी पानीपत-नगरे अधिकानि परियोजनानि प्रारभ्यते।

"यथा वयं अग्रे पश्यामः तथा वयं विश्वसिमः यत् अस्माकं आगामिविकासाः न केवलं विपण्यस्य अपेक्षां पूरयिष्यन्ति अपितु अतिक्रमयिष्यन्ति। उच्चसंभावनाक्षेत्रेषु केन्द्रितदृष्ट्या रणनीतिकविस्तारेण च वयं हरियाणा-अचल-सम्पत्-क्षेत्रे अस्माकं उपस्थितिं महत्त्वपूर्णतया उन्नतुं सज्जाः स्मः, " सौन्दः अवदत् ।

सः अवदत् यत् गुरुग्रामे अपि च हरियाणादेशस्य अन्येषु द्वितीयस्तरीयनगरेषु आवासानाम् आग्रहः अद्यापि प्रबलः अस्ति।

डाटा एनालिटिक फर्म प्रोपइक्विटी इत्यस्य अनुसारं आवासस्य माङ्गल्याः वृद्धिः प्रमुखनगरेषु एव सीमितं नास्ति यतः गतवित्तवर्षे ३० द्वितीयस्तरीयनगरेषु आवासीयसम्पत्त्याः विक्रयः ११ प्रतिशतं वर्धितः। आवासविक्रयः २०२३-२४ मध्ये २,०७,८९६ यूनिट् यावत् वर्धितः यदा पूर्ववित्तवर्षे १,८६,९५१ यूनिट् आसीत् इति अत्र उक्तम्।