सपा विधायकेन शिवसेना यूबीटी प्रमुख उद्धव ठाकरे, राज्य काङ्ग्रेस प्रमुख नाना पटोले, राज्य एनसीपी सपा प्रमुख जयंत पाटिल च पत्रं लिखित्वा राज्यपरिषदे मुस्लिमसमुदायस्य पर्याप्तं प्रतिनिधित्वं दातुं दृढं आग्रहं कृतम् अस्ति।

“राज्यस्य जनसंख्यायाः १२ प्रतिशतं मुस्लिमजनाः सन्ति, तथापि विधानपरिषदे तेषां प्रतिनिधित्वस्य अभावः अस्ति । अहं MVA govt इत्यस्य नेतारः आग्रहं करोमि यत् ते एतां विषमताम् सम्बोधयन्तु। अहं एमवीए-नेतृभ्यः लिखितवान्, राज्यसभायां परिषदे च मुस्लिमसमुदायस्य पर्याप्तप्रतिनिधित्वस्य वकालतम् अकरोम्” इति सपाविधायकः अवदत्।

रायस् शेखः एमवीए इत्यस्मै पत्रं लिखितवान् यदा तेषां कृते द्विवार्षिकराज्यपरिषद्निर्वाचने १२ जुलै दिनाङ्के न स्थापितः।

प्रसंगवशं राकांपा सपाविधायिका बाबाजनी दुर्रानी, ​​काङ्ग्रेसविधायकः मिर्जा वजाहट् च उच्चसदनात् निवृत्तौ स्तः।

“महाराष्ट्रविधानपरिषदः शतवर्षस्य दीर्घपरम्परा अस्ति । अस्मिन् राज्ये १२ प्रतिशतं मुस्लिमजनसंख्या अस्ति । परन्तु विधानपरिषदे मुस्लिमप्रतिनिधित्वं अद्यपर्यन्तं अतीव लघु एव अस्ति” इति सः अवदत्।

सः अवदत् यत् बाबाजनी दुर्रानी, ​​मिर्जा वजाहट् च अपि निवृत्तौ स्तः अतः विधानपरिषदे मुस्लिमप्रतिनिधित्वम् अधुना समाप्तं भविष्यति।

“१९३७ तमे वर्षे राज्ये द्विगृहव्यवस्था अस्तित्वं प्राप्तवती । ततः परं उच्चसदने मुस्लिमप्रतिनिधित्वं नित्यं वर्तते । महाराष्ट्रसदृशस्य प्रगतिशीलराज्यस्य उच्चसदने मुस्लिमप्रतिनिधित्वस्य समाप्तिः अनुचिता अस्ति” इति सः अवदत्।

सः अवदत् यत् राज्यस्य १४ लोकसभानिर्वाचनक्षेत्रेषु मुस्लिमबहुमतमतदातानां उपस्थितिः अस्ति चेदपि सद्यः समाप्ते लोकसभानिर्वाचने एमवीए-संस्थायाः एकः अपि मुस्लिम-उम्मीदवारः न स्थापितः।

“१९६० तमे वर्षे महाराष्ट्रराज्यस्य निर्माणात् आरभ्य महाराष्ट्रतः निर्वाचितानाम् ५६७ सांसदानां मध्ये मुस्लिमसमुदायस्य केवलं १५ (२.५ प्रतिशतं) अल्पप्रतिनिधित्वं प्राप्तम् अद्यत्वे विधानसभायां केवलं १० मुस्लिमसदस्याः सन्ति । राज्यस्य ११ कोटिजनसंख्यायां १० मुस्लिममतदातानां मध्ये एकः मतदाता अस्ति चेदपि राज्यसभायां मुस्लिमप्रतिनिधित्वं एतावत् निराशाजनकम् अस्ति” इति सः अवदत्।

रायस शेखः अवदत् यत् एमवीए इत्यनेन विधानपरिषदे आगामिनि रिक्तस्थानानि पूरयन् मुस्लिमसमुदायस्य पर्याप्तं प्रतिनिधित्वं दत्त्वा स्वस्य त्रुटिः सम्यक् कर्तव्या।

“मुस्लिमसमुदायस्य राजनैतिकप्रतिनिधित्वं नकारयित्वा एमवीए मुस्लिमसमुदायं एआइएमआईएम इत्यादिपक्षं प्रति धक्कायति यत् मुस्लिममतस्य ध्रुवीकरणे योगदानं ददाति” इति सः अवदत्।

सः अवदत् यत् विधानपरिषदे मुस्लिमसमुदायस्य पर्याप्तं प्रतिनिधित्वं भवेत् इति प्रमुखनेतृभ्यः प्रबलमागधा वर्तते।

“भवतः (एमवीए) समुचितं प्रतिक्रियां दास्यति इति अपेक्षितम्” इति सः अवदत् ।