मुम्बई, काइलियन एमबाप्पे "महानेषु खिलाडिषु अन्यतमः" भवितुम् अर्हति परन्तु फ्रांसदेशस्य अग्रेसरस्य आवश्यकता भविष्यति यत् कस्यचित् आवश्यकता भविष्यति यत् सः सम्पूर्णं यावत् धक्कायन् एव तिष्ठति यथा क्रिस्टियानो रोनाल्डो, लियोनेल् मेस्सी च परस्परं कृतवन्तः इति इङ्ग्लैण्ड्-देशस्य पूर्वः महान् माइकल ओवेन् बुधवासरे अवदत्।

रोनाल्डो इत्यनेन पुष्टिः कृता यत् प्रचलति यूरो २०२४ प्रतियोगितायां तस्य अन्तिमः उपस्थितिः भविष्यति, भविष्यस्य ताराणां विषये ध्यानं भविष्यति ये बृहत् जूताः पूरयितुं शक्नुवन्ति तथा च ओवेन् इत्यस्य मनसि भवति यत् केन्द्रमञ्चं ग्रहीतुं युवानां प्रतिभानां प्रचुरता अस्ति।

“अच्छा, भविष्यस्य ताराणि भविष्यन्ति। काइलियन एमबाप्पे महान् खिलाडिषु अन्यतमः भविष्यति” इति सोनीलिव् इत्यनेन आयोजितस्य आभासी अन्तरक्रियायाः समये ओवेन् इत्यनेन प्रश्नस्य उत्तरं दत्तम् ।

"सः (रोनाल्डो) पूर्वमेव उक्तवान् यत् एतत् तस्य अन्तिमवर्षं वा भविष्यति। एतत् जीवनम्। वयं सम्भवतः तं पूर्वमेव सर्वोत्तमरूपेण दृष्टवन्तः। सः इदानीं किमपि उत्तमं न भविष्यति।

"नवक्रीडकानां माध्यमेन आगन्तुं (समयः) अस्ति, एमबाप्पे, (जमाल) मुसियाला, (जूड) बेलिंग्हम्, (फिल्) फोडेन् इत्यादयः कोऽपि... (अत्र) केचन महान् क्रीडकाः माध्यमेन आगच्छन्ति।

"किन्तु भवता वक्तव्यं स्यात् यत् एमबाप्पे किमपि विशेषम् अस्ति, किमपि यत् यदा भवन्तः क्रीडां पश्यन्ति तदा सः भवतः निःश्वासं हरति।"

“कदाचित् तस्य अन्यस्य आवश्यकता अस्ति यथा मेस्सी, रोनाल्डो च सम्पूर्णे करियर-काले कृतवन्तः। परन्तु गुणवत्तायाः दृष्ट्या आगामिषु पञ्चषट्, सप्त, अष्टवर्षेषु वयं एमबाप्पे इत्यनेन अतीव मनोरञ्जिताः भविष्यामः” इति ओवेन् अजोडत्।

फ्रांसीसी कप्तानः मुखौटाधारिदृष्टियुक्तः प्रचलति यूरो-क्रीडायां केवलमेकं लक्ष्यं कृतवान् यत्र ते बेल्जियम-देशस्य स्वस्य गोलस्य सवारीं कृत्वा क्वार्टर्-मध्ये लुब्धतया प्रविष्टुं समर्थाः अभवन्

अधुना एमबाप्पे विरुद्धं रोनाल्डो-क्रीडायाः मञ्चः सज्जः अस्ति यत्र शनिवासरे (१२.३० IST) अन्तिम-अष्ट-क्रीडायां फ्रान्स्-देशः पुर्तगाल-विरुद्धं भविष्यति ।

ओवेन् इत्यनेन उक्तं यत् रोनाल्डोः पुर्तगालस्य कृते आरम्भं निरन्तरं कर्तुं अर्हति।

"यदा भवता तस्य सदृशः कोऽपि उत्तमः प्राप्तः तदा सः अवश्यमेव क्रीडति। तस्य सदृशः कोऽपि गोलं न करोति। केवलं तस्य नाम एव अस्मिन् दलपत्रे, एतत् पुर्तगालदेशाय उपस्थितिं ददाति, एतत् तेभ्यः परिचयं ददाति" इति ओवेन् अवदत्।

"यदि भवान् इच्छति यत् कन्दुकं विश्वे कुत्रापि एकस्य व्यक्तिस्य पादयोः स्थगित्वा तस्मिन् स्वजीवनं स्थापयतु, अन्तिमे निमेषे (अस्तु) फ्रान्सविरुद्धं, तर्हि को भविष्यति? भवान् इच्छति यत् एतत् रोनाल्डो भवेत्" इति इङ्ग्लैण्ड्-देशः महान् योजितः।

'फ्रांस्, विश्वे सर्वोत्तमः' इति ।

================

गतविश्वकपस्य उपविजेतारं फ्रान्सदेशं "विश्वस्य सर्वोत्तमदलम्" इति कथयन् ओवेन् तेषां समर्थनं कृतवान् यत् ते अत्र स्पर्धायां उत्तमं प्रदर्शनं कृतवन्तः यया ‘कृष्णाश्वाः’ उत्तमं प्रदर्शनं दृष्टवन्तः।

“अस्माभिः यत् दृष्टं तत् बहु बृहत्दलानि, दृढदलानि, सममूल्यस्य एकस्मिन् पार्श्वे भवितुं तत् च केषाञ्चन कृष्णाश्वानाम् कृते सममूल्यस्य परे पार्श्वे अवसरः दत्तः, उत्तमवाक्यस्य अभावात्” इति सः अवदत् .

“इङ्ग्लैण्ड्-देशः स्पष्टतया सममूल्यस्य तस्मिन् पक्षे भवितुं सौभाग्यशालिनः अभवत्, परन्तु तस्मात् पक्षतः आगच्छति आश्चर्यं संकुलं भवेत्।”

"प्रतियोगितायाः पूर्वं मया चिन्तितम् आसीत् यत् फ्रान्सदेशः सर्वाधिकं सम्भाव्यः विजेता अस्ति। तेभ्यः इदानीं केचन कठिनाः क्रीडाः दत्ताः -- तेषां कृते कठिनं भवेत् -- परन्तु अद्यापि अहं मन्ये यत् ते यूरोपस्य सर्वोत्तमः दलः अस्ति। अहं मन्ये ते। पुनः विश्वस्य सर्वोत्तमः दलः सम्भवतः अस्मिन् क्षणे” इति सः अजोडत् ।

ओवेन् इत्यनेन उक्तं यत् यदि यूरोकप-विजयस्य दीर्घकालं प्रतीक्षां समाप्तुं भवति तर्हि इङ्ग्लैण्ड्-देशः उत्तमः भवितुम् अर्हति ।

“इङ्ग्लैण्ड्-देशः स्पष्टतया बहु संघर्षं कृतवान् अस्ति । तेषां सुधारस्य आवश्यकता भविष्यति अन्यथा ते तत् न जिगीषन्ति, परन्तु वयं सर्वे जानीमः यत् ते श्रेष्ठाः भवितुम् अर्हन्ति। साधु तु वयं जानीमः यत् इङ्ग्लैण्ड् अस्मात् श्रेष्ठः अस्ति। वयं जानीमः यत् तेषां प्रदर्शनं उत्तमं भवितुम् अर्हति तथा च यदि ते उत्तमाः भवितुम् अर्हन्ति तर्हि तेषां अस्मिन् स्पर्धायां विजयस्य अतीव सम्भावना अस्ति” इति सः अवदत्।

परन्तु ओवेन् इच्छति यत् इङ्ग्लैण्ड्-देशस्य प्रबन्धकः गैरेथ् साउथ्गेट् परिवर्तनं करोतु यद्यपि सः कथयति यत् न भविष्यति।

“प्रमुखप्रतियोगितायां विजयं प्राप्यमाणाः बहवः दलाः सम्यक् क्रीडां न क्रीडन्ति । भवन्तः गतं विश्वकपं, अर्जेन्टिना, समूहपदे पश्यन्ति, विषयाः भ्रष्टाः भवितुम् अर्हन्ति तथा च कदाचित् किञ्चित् कतिचन समस्याः भवन्ति तथा च प्रतियोगितायां एकप्रकारस्य निर्माणं भवति इति साधु भवति।

“अहं इङ्ग्लैण्ड्-देशस्य कृते सकारात्मकानि द्रष्टुं प्रयतमानोऽस्मि, यतः यदि भवान् प्रदर्शनानि पश्यति तर्हि वास्तवतः सकारात्मकानि न सन्ति । वयं केवलं आशा एव कर्तुं शक्नुमः। आशासे यत् प्रबन्धकः एकं वा द्वयं वा परिवर्तनं करोति, परन्तु सः करिष्यति इति न मन्ये” इति सः अपि अवदत्।