चेकगणराज्ये तस्याः कार्यकालस्य अनन्तरं फ्रान्सदेशस्य लोनाटो-सेर्ने-नगरयोः प्रशिक्षणशिबिराणां समये व्यक्तिगतप्रशिक्षकस्य व्ययस्य प्रति तस्याः सहायतायाः अनुरोधः अपि एमओसी-संस्थायाः अनुमोदनं कृतम् लक्ष्य ओलम्पिक मञ्चयोजना (TOPS) तेषां विमानव्ययः, शूटिंग् उपभोग्यसामग्रीफलकं, निवासव्ययः, स्थानीयपरिवहनं च कवरं करिष्यति ।

सोमवासरे समागमे एमओसी कतारदेशस्य दोहानगरे २८ दिवसपर्यन्तं शल्यक्रियापश्चात् पुनर्वसनार्थं दीर्घकूदकस्य एम.श्रीशङ्करस्य सहायतायाः अनुरोधं स्वीकृतवान्। एशियाईक्रीडापदकविजेता श्रीशङ्करः अस्मिन् वर्षे प्रारम्भे प्रशिक्षणकाले जानुनि चोटं प्राप्य अस्मिन् वर्षे एप्रिलमासे शल्यक्रियाम् अकरोत् । TOPS तस्य विमानटिकटस्य, बोर्डस्य, निवासस्य च व्ययस्य, OPA, पुनर्वासमूल्यांकनव्ययस्य, भौतिकचिकित्सायाः, पुनर्वासजलचिकित्सायाः च व्ययस्य कवरं करिष्यति।

पेरिस् ओलम्पिकं गन्तुं प्रवृत्तानां शूटर्-क्रीडकानां अनीशभानवाला-विजयवीर-सिद्धु-योः कृते जुलै-मासे जर्मनी-देशस्य सुहल्-नगरे रैपिड्-फायर-कप-क्रीडायां प्रतिस्पर्धां कर्तुं सहायतायाः अपि अनुमोदनं कृतम्, तदतिरिक्तं बैडमिण्टन-क्रीडकानां, संकर-मुथुसामी-आयुष-शेट्टी-अनुपमा-उपाध्यायस्य च प्रतिस्पर्धात्मक-एक्सपोजर-व्ययस्य अपि अनुमोदनं कृतम्