धोनीस्य पत्नी साक्षी इत्यनेन मध्यरात्रौ केककटनव्यवस्थायाः सह तस्य विशेषदिनस्य महान् आरम्भः कृतः इति सुनिश्चितं कृतम् । सा अपि तस्य पादयोः स्पर्शं कृत्वा लीला-इशारेण अपि अगच्छत् ।

पश्चात् साक्षी इत्यनेन सामाजिकमाध्यमेषु एतत् भिडियो साझां कृतम् । अपि च अस्मिन् अवसरे बालिवुड् अभिनेता सलमाम खानः अपि उपस्थितः आसीत् । सः इन्स्टाग्रामे एकं फोटों कैप्शनं कृत्वा स्थापितवान्। "जन्मदिनस्य शुभकामना कप्तान साहब!"

प्रायः सामाजिकमाध्यमानां गूञ्जतः दूरं तिष्ठन् धोनी अद्यैव भारतीयदलस्य टी-२० विश्वकपविजयस्य अभिनन्दनं कृतवान्, तत् स्वस्य विशेषजन्मदिनस्य उपहारम् इति उक्तवान्।

"जन्मदिनस्य शुभकामना, माही भाई! भवतः हेलिकॉप्टरस्य शॉट् इव शीतलं, भवतः स्टम्पिंग् कौशलं इव महाकाव्यं च दिवसं कामना। एकं विलक्षणं भवतु, भ्राता" इति भारतस्य पूर्वबल्लेबाजः धोनी इत्यस्य सुहृद् च सुरेश रैना एक्स इत्यत्र लिखितवान्।

थाला इति नाम्ना स्नेहेन प्रसिद्धः धोनी भारतं त्रीणि ICC ट्राफी, चेन्नै सुपर किङ्ग्स् पञ्च IPL उपाधिं च प्राप्तवान् ।

धोनीः सार्धदशकपर्यन्तं ३५० एकदिवसीयक्रीडाः क्रीडितः, ५०.५८ औसतेन १०,७७३ धावनाङ्कान् सञ्चितवान् । टेस्ट्-क्रिकेट्-क्रीडायां सः ९०-क्रीडासु भारतस्य प्रतिनिधित्वं कृत्वा ३८.०९-समासे ५०००-समीपं रनस्य स्कोरं कृतवान् । आईपीएल-क्रीडायां सः ५००० तः अधिकान् धावनाङ्कान् कृतवान् ।