न्यूनतमसमर्थनमूल्येन (MSP) गोधूमस्य क्रयणे ६१ लक्षकोटिरूप्यकाणि प्रत्यक्षतया तेषां बैंकखातेषु जमा इति कारणेन २२ लक्षाधिकानां भारतीयकृषकाणां लाभः अभवत्

एमएसपी-अन्तर्गतं गोधूमस्य क्रयणं सामान्यतया प्रतिवर्षं एप्रिल-मासस्य प्रथमे दिने आरभ्यते; तथापि कृषकाणां सुविधायै अस्मिन् वर्षे अधिकांशेषु राज्येषु तिथिः प्रायः पखवाडं यावत् उन्नता अभवत् ।

एषा उपलब्धिः कृषकहितस्य रक्षणाय सर्वेषां खाद्यसुरक्षां सुनिश्चित्य च सर्वकारस्य निरन्तरप्रतिबद्धतां प्रकाशयति इति आधिकारिकवक्तव्ये उक्तम्।

विभिन्नराज्येभ्यः संगृहीतानाम् अस्थायी आँकडानां अनुसारं उत्तरप्रदेशेषु राजस्थानेषु च गोधूमक्रयणमात्रायां महत्त्वपूर्णं सुधारं दृश्यते।

उत्तरप्रदेशे गतवर्षे २.२० एलएमटी क्रयणस्य तुलने ९.३१ लक्षं मेट्रिकटन (एलएमटी) क्रयणं कृतम्, राजस्थाने तु १२.०६ एलएमटी क्रयणं प्राप्तम्, यत् पूर्वसीजनस्य ४.३८ एलएमटी आसीत्

गोधूमक्रयणस्य पर्याप्तमात्रायां एफसीआइ-इत्यनेन सार्वजनिकवितरणव्यवस्थायां (पीडीएस) खाद्यधान्यानां निरन्तरं प्रवाहः सुनिश्चित्य साहाय्यं कृतम् अस्ति ।

मन्त्रालयस्य वक्तव्ये उक्तं यत्, पीएमजीकेय सहितविविधकल्याणकारीयोजनाभिः अन्तर्गतं प्रायः १८४ एलएमटी गोधूमस्य वार्षिक आवश्यकतां पूर्तयितुं एषा सम्पूर्णा क्रयणप्रक्रिया महत्त्वपूर्णा अभवत्।

केन्द्रसर्वकारेण रबीविपणनऋतुः, २०२४-२५ यावत् गोधूमस्य न्यूनतमसमर्थनमूल्यं २,२७५ रुप्यकाणि प्रतिक्विण्टलरूपेण घोषितम्।

एमएसपी सुरक्षाजालरूपेण कार्यं करोति, यत् कृषकाः न्याय्यं मूल्यं प्राप्नुवन्ति इति सुनिश्चितं करोति।

कृषकाः अपि स्वस्य खाद्यधान्यं मुक्तविपण्ये विक्रेतुं स्वतन्त्राः सन्ति, यदि ते उत्तमं मूल्यं प्राप्नुवन्ति, तस्मात् प्रतिस्पर्धात्मकं विपण्यवातावरणं पोषयति ।

एमएसपी-सङ्घस्य आश्वासनं, मुक्तविपण्ये विक्रयणस्य लचीलता च सामूहिकरूपेण कृषकाणां कृते उत्तम-आय-सुरक्षायाः परिणामः अभवत् इति अधिकारी अवदत्।

गोधूमस्य अतिरिक्तं खरिफविपणनऋतौ २०२३-२४ मध्ये केन्द्रीयपूलस्य कृते धानस्य क्रयणं ७७५ एलएमटी अतिक्रान्तवती, येन एतेषां कृषकाणां बैंकखातेषु क्रयणं प्रति १.७४ लक्षकोटिरूप्यकात् अधिकं वितरणद्वारा एककोटिभ्यः अधिकेभ्यः कृषकेभ्यः लाभः अभवत् एमएसपी इत्यत्र तेषां धानस्य।

तण्डुलस्य वर्तमान-भण्डारस्तरेन सह देशः न केवलं स्वस्य बफर-सञ्चय-मान्यतान् अपितु स्वस्य सम्पूर्ण-वार्षिक-आवश्यकताम् अपि अतिक्रमति ।

तदतिरिक्तं अग्रिम-खरीफ-विपणन-ऋतु-२०२४-२५-अन्तर्गतं क्रयणं २०२४ तमस्य वर्षस्य अक्टोबर्-मासे अपि आरभ्यतुं शक्यते इति वक्तव्ये उक्तम् ।