वित्तमन्त्री उभयोः देशयोः परस्परहिताय आर्थिकवित्तीयसहकार्यं अग्रे सारयितुं भारतस्य प्रतिबद्धतां पुनः पुष्टिं कृतवान्।

यूके-उच्चायुक्ता अवदत् यत्, “वित्तमन्त्री सीतारमणः तस्याः तीव्रबजट-सज्जतायाः मध्ये परिचयात्मक-आह्वानस्य कृते समयं प्राप्तवान् इति अतीव कृतज्ञः।”

“प्रसन्नः, उभयोः च इदानीं वित्तमन्त्रीरूपेण शक्तिशालिनः महिलाः सन्ति!” कैमरन् टिप्पणीं कृतवान्।

नवनिर्वाचितः ब्रिटिशप्रधानमन्त्री केयर स्टारमरः शनिवासरे प्रमुखवैश्विकचुनौत्यविषये प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वस्य स्वागतं कृतवान् यतः शुक्रवासरे ब्रिटेनस्य सामान्यनिर्वाचनस्य परिणामस्य अनन्तरं द्वयोः नेतारयोः दूरभाषेण उक्तं यत् लेबरपक्षस्य कृते भूस्खलितविजयं दत्तवान्।

द्वयोः नेतारयोः यूके-भारतयोः मध्ये जीवितस्य सेतुस्य महत्त्वं, २०३० तमस्य वर्षस्य मार्गचित्रस्य विषये चर्चा कृता, तथा च सहमतिः अभवत् यत् रक्षा-सुरक्षा, महत्त्वपूर्ण-उदयमान-प्रौद्योगिक्याः, जलवायुपरिवर्तनस्य च क्षेत्रेषु विस्तृताः क्षेत्राणि सन्ति येन द्वयोः देशयोः सहकार्यं गभीरं भवति | इत्युपरि।

स्टारमरस्य कार्यालये उक्तं यत्, "मुक्तव्यापारसम्झौते चर्चां कुर्वन् यूके-प्रधानमन्त्री उक्तवान् यत् सः उभयपक्षस्य कृते कार्यं कुर्वन्तं सौदान् कर्तुं सज्जः अस्ति।

यतो हि द्वयोः नेतारयोः परस्परं लाभप्रदस्य भारत-यूके-मुक्तव्यापारसम्झौतेः (FTA) शीघ्रं समाप्त्यर्थं कार्यं कर्तुं सहमतिः अभवत्, अतः पीएम मोदी इत्यनेन केयर स्टारमर इत्यस्मै अपि भारतस्य शीघ्रं भ्रमणार्थं निमन्त्रणं कृतम्।

पीएम मोदी स्टारमरं सामान्यनिर्वाचने स्वस्य लेबरपार्टी च "उल्लेखनीयविजयस्य" अभिनन्दनं कृतवान् ।

"केयर स्टारमर इत्यनेन सह वार्तालापं कृत्वा प्रसन्नता। यूके-देशस्य प्रधानमन्त्रीरूपेण निर्वाचितस्य अभिनन्दनं कृतवान्। अस्माकं जनानां प्रगतेः समृद्धेः च वैश्विकहिताय च व्यापकरणनीतिकसाझेदारीम्, सुदृढं भारत-यूके-आर्थिकसम्बन्धं च गभीरं कर्तुं प्रतिबद्धाः स्मः" इति पी.एम मोदी आह्वानस्य अनन्तरं X इत्यत्र पोस्ट् कृतवान्।

"यूके-देशस्य सामाजिक-आर्थिक-राजनैतिक-विकासे भारतीय-समुदायस्य सकारात्मक-योगदानस्य प्रशंसाम् अकरोत् । पक्षद्वयं जन-जन-सम्बन्धस्य निकट-प्रवर्तनं निरन्तरं कर्तुं सहमतौ । उभौ नेतारौ सम्पर्कं स्थापयितुं सहमतौ अभवताम्" इति भारतीय-प्रधानः मन्त्रिकार्यालयेन (पीएमओ) विज्ञप्तौ उक्तम्।