फतोर्दा (गोवा)[भारत], एफसी गोवा रोमाञ्चितः अस्ति यत् जयगुप्तः चतुर्वर्षीयसौदान्तरेण क्लबाय स्वस्य भविष्यं प्रतिबद्धवान्। गतिशीलः रक्षकः आगामि-२०२४-२५-सीजनस्य कृते अपि च ततः परं गौर-क्लबस्य अभिन्नः भागः एव तिष्ठति, यः स्टैण्डआउट्-पदार्पण-सीजनस्य अनन्तरं दलस्य भूमिकां ठोसरूपेण स्थापयिष्यति

गतग्रीष्मकाले एफसीगोवा-क्लब-सङ्घस्य सदस्यत्वेन जयगुप्तः असाधारणं प्रदर्शनं, स्थिरतां च प्रदर्शयन् दलस्य रक्षायाः आधारशिला अभवत् ।

ऋतुकाले अयं रक्षकः ३१ वारं दृश्यते, इण्डियनसुपरलीग-क्रीडायां (ISL) दीर्घदूरपर्यन्तं द्वौ शानदारौ गोलौ कृतवान्, त्रीणि सहायतानि च दत्तवान् एफसी गोवा-क्लबस्य डुराण्ड्-कपस्य, आईएसएल-कप-प्लेअफ्-क्रीडायाः च सेमीफाइनल्-यात्रायां, तथैव आईएसएल-लीग-चरणस्य तृतीयस्थानं प्राप्तुं च तस्य योगदानं महत्त्वपूर्णम् आसीत्

२२ वर्षीयस्य प्रभावशालिनः रूपेण सः ऋतुसमाप्तेः भारतीयवरिष्ठपुरुषराष्ट्रीयफुटबॉलदलशिबिरे अपि आह्वानं प्राप्तवान्, गतसप्ताहे च, अन्ततः कुवैतविरुद्धे फीफाविश्वकप-क्वालिफायर-सङ्घर्षे अन्तर्राष्ट्रीयपदार्पणं कृतवान् .

एफसी गोवा-संस्थायाः फुटबॉल-निदेशकः लोकेश-भेरवानी इत्यनेन विस्तारस्य विषये उत्साहः प्रकटितः । "जे इत्यस्य प्रभावः दलस्य उपरि किमपि न्यूनं नास्ति। गतः सत्रः भारतीयपदकक्रीडायां वरिष्ठस्तरस्य प्रथमः ऋतुः आसीत्, परन्तु सः प्रतिभायाः प्रतिबद्धतायाः च सह, एतावता अल्पे काले एव स्वं सिद्धं कर्तुं समर्थः अभवत्" इति सः उक्तवान्‌।

"गतवर्षे तस्य विकासः उपलब्धयः च तस्य परिश्रमस्य समर्पणस्य च प्रमाणम् अस्ति। निकटभविष्यस्य कृते तस्य सेवां सुरक्षितं कृत्वा वयं हर्षिताः स्मः, तथा च गतसीजनस्य स्थापिते दृढे आधारे निर्माणं कर्तुं अस्माकं महत्त्वाकांक्षायाः प्रतिनिधित्वं करोति। अस्माकं विश्वासः अस्ति यत् सः करिष्यति आगामिषु ऋतुषु अधिकानि ऊर्ध्वतानि लक्ष्यन्ते इति कारणेन महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति” इति सः अजोडत् ।

जयगुप्तः स्वयमेव स्वस्य उत्साहं अपि साझां कृतवान्, मेन् इन ऑरेन्ज् इत्यनेन सह स्वयात्रायाः निरन्तरताविषये।

"एफसी गोवा गतसीजनस्य आरम्भे मह्यं महत् अवसरं दत्तवान्, मम योग्यतां सिद्धयितुं च पृष्टवान्, तथा च सम्पूर्णे ऋतौ केचन परीक्षणचरणस्य अभावेऽपि तेषां समर्थनं प्रोत्साहनं च मम उत्तमं कर्तुं साहाय्यं कृतवान्। भवन्तः यत् अर्हन्ति तत् प्राप्नुवन्ति, तदेव मम यात्रा has been and what I admire about this Club There is no better place to be, एकस्य आकांक्षिणः युवानस्य कृते यस्य कृते स्वस्य योग्यतां सिद्धयितुं, भावुकस्य प्रशंसकवर्गस्य पुरतः स्वस्य हृदयं क्रीडितुं च अवसरः दत्तः अस्ति" इति सः अवदत्।

"गतसीजनस्य आरम्भे एव दलेन बहु सकारात्मकता, स्थिरता च दर्शिता, या सकारात्मकपरिणामानां धारारूपेण प्रतिकृतिः अभवत्। तेन सह अहं मन्ये वयं एफसी गोवा किं विषये अस्ति, वयं स्वयमेव किं पश्यामः इति अतीव दृढं आधारं स्थापितवन्तः उपाधिभ्यः न्यूनं किमपि न कृते युद्धं कुर्वन्।

"वयं मिलित्वा एतत् करिष्यामः, अस्मिन् समये अस्माकं अन्यः वास्तविकः उत्तमः ऋतुः भविष्यति इति मम विश्वासः अस्ति" इति रक्षकः हस्ताक्षरं कृतवान् ।