नवीदिल्ली [भारत], भारतीय खाद्यनिगमेन (FCI) वर्तमानरबीविपणनसीजन (RMS) 2024-25 मध्ये 266 लक्षं मेट्रिकटन (LMT) गोधूमस्य क्रयणं कृतम् अस्ति। गतवर्षे एफसीआई इत्यनेन अस्मिन् एव ऋतौ २६२ एलएमटी गोधूमस्य क्रयणं कृतम् ।

उपभोक्तृकार्याणि, खाद्यं, सार्वजनिकवितरणमन्त्रालयेन बुधवासरे उक्तं यत् आरएमएस २०२४-२५ मध्ये गोधूमक्रयणस्य लाभः २२ लक्षाधिकाः भारतीयाः कृषकाः अभवन्।

प्रायः रु. न्यूनतमसमर्थनमूल्येन (MSP) गोधूमस्य क्रयणस्य तत्क्षणमेव एतेषां कृषकाणां बैंकखातेषु प्रत्यक्षतया ६१ लक्षकोटिरूप्यकाणां जमानं कृतम् इति जुलाईमासस्य ३ दिनाङ्के जारीकृते आधिकारिकविज्ञप्तिपत्रे उक्तम्।

अस्थायी आँकडा: सूचयन्ति यत् आरएमएस २०२४-२५ मध्ये कुलगोधूमक्रयणं २६६ एलएमटी अस्ति, यत् आरएमएस २०२३-२४ आकङ्क्षां २६२ एलएमटी अस्ति तथा च आरएमएस २०२२-२०२३ मध्ये अभिलेखितं १८८ एलएमटी अस्ति।

गोधूम-उत्पादक-प्रमुखराज्येषु उत्तरप्रदेश-राजस्थानयोः गोधूमक्रयणमात्रायां महती सुधारः अभवत् । उत्तरप्रदेशे गतवर्षे २.२० एलएमटी यावत् क्रयणं ९.३१ एलएमटी अभवत्, राजस्थाने तु १२.०६ एलएमटी क्रयणं प्राप्तम्, यत् पूर्वसीजनस्य ४.३८ एलएमटी आसीत्

सामान्यतया सर्वकारः प्रतिवर्षं एप्रिलमासस्य प्रथमदिनाङ्के आरएमएस-अन्तर्गतं गोधूमस्य क्रयणं आरभते; तथापि कृषकाणां सुविधायै अस्मिन् वर्षे अधिकांशेषु क्रयणराज्येषु प्रायः पखवाडं यावत् स्थगितम् इति मन्त्रालयेन विज्ञप्तौ उक्तम्।

अस्मिन् वर्षे गोधूमस्य न्यूनतमसमर्थनमूल्यं (MSP) 1000 रुप्यकाणि इति घोषितम्। २२७५ प्रतिक्विन्टलम् ।

एमएसपी खरीफ-रबी-ऋतुषु उत्थापितानां चयनितसस्यानां न्यूनतमं मूल्यं भवति यत् केन्द्रसर्वकारः कृषकाणां कृते पारिश्रमिकं मन्यते अतः समर्थनस्य योग्यं मन्यते। कृषकाः न्याय्यं मूल्यं प्राप्नुवन्ति इति सुनिश्चित्य सुरक्षाजालरूपेण कार्यं करोति ।

"गोधूमक्रयणस्य पर्याप्तमात्रायाः कारणात् एफसीआई-संस्थायाः सार्वजनिकवितरणव्यवस्थायां (पीडीएस) खाद्यधान्यानां स्थिरप्रवाहं सुनिश्चित्य सहायता अभवत् । एषा सम्पूर्णा क्रयणप्रक्रिया विभिन्नकल्याणकारीयोजनाभिः अन्तर्गतं प्रायः १८४ एलएमटी गोधूमस्य वार्षिक आवश्यकतां पूरयितुं महत्त्वपूर्णा अभवत्, including PMGKAY" इति उपभोक्तृकार्याणि, खाद्यं, सार्वजनिकवितरणं च मन्त्रालयेन उक्तम्।

गोधूमस्य अतिरिक्तं खरीफविपणनऋतुः २०२३-२४ मध्ये केन्द्रीयकुण्डस्य कृते धानस्य क्रयणं ७७५ एलएमटी अतिक्रान्तवती, येन एककोटिभ्यः अधिकेभ्यः कृषकेभ्यः 1000 रुप्यकाधिकस्य वितरणद्वारा लाभः अभवत् । एमएसपी इत्यत्र तेषां धानस्य क्रयणं प्रति एतेषां कृषकाणां बैंकखातेषु १.७४ लक्षकोटिरूप्यकाणि प्रेषितानि इति मन्त्रालयस्य सूचना अस्ति।