नवीदिल्ली, मासद्वयस्य शुद्धबहिःप्रवाहस्य अनन्तरं जूनमासे विदेशीयनिवेशकाः क्रेतारः अभवन्, येन भारतीयइक्विटीषु २६,५६५ कोटिरूप्यकाणि प्रविष्टानि, यत् राजनैतिकस्थिरतायाः, विपण्येषु तीव्रपुनरुत्थानस्य च कारणेन प्रेरितम्।

अग्रे दृष्ट्वा क्रमेण बजटस्य प्रति ध्यानं गमिष्यति तथा च Q1 FY25 अर्जनं प्रति गमिष्यति, यत् एफपीआई प्रवाहस्य स्थायित्वं निर्धारयितुं शक्नोति इति वाटरफील्ड सल्लाहकारस्य सूचीबद्धनिवेशस्य निदेशकः विपुल भोवरः अवदत्।

निक्षेपालयैः सह प्राप्तानां आँकडानां अनुसारं विदेशीय पोर्टफोलियो निवेशकाः (एफपीआई) अस्मिन् मासे इक्विटीषु २६,५६५ कोटिरूप्यकाणां शुद्धप्रवेशं कृतवन्तः।

मे मासे मतदानस्य क्षोभस्य कारणेन २५,५८६ कोटिरूप्यकाणां शुद्धबहिःप्रवाहस्य अनन्तरं, एप्रिलमासे च भारतस्य मॉरीशसदेशेन सह करसन्धिस्य परिवर्तनस्य, अमेरिकीबाण्ड्-उत्पादनस्य निरन्तरवृद्धेः च चिन्तायाः कारणात् अभवत्

ततः पूर्वं एफपीआई-संस्थाः मार्चमासे ३५,०९८ कोटिरूप्यकाणि, फरवरीमासे १५३९ कोटिरूप्यकाणि च शुद्धनिवेशं कृतवन्तः, जनवरीमासे २५,७४३ कोटिरूप्यकाणि च कृतवन्तः

अधुना शुद्धबहिःप्रवाहः मासे ३२०० कोटिरूप्यकाणि अभवत् इति निक्षेपैः सह आँकडानि दर्शयन्ति।

जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी के विजयकुमारः अवदत् यत् भाजपायाः स्वयमेव बहुमतं न प्राप्यते अपि राजनैतिकस्थिरतायाः, स्थिरघरेलुसंस्थागतनिवेशकानां (डीआईआई) क्रयणस्य आक्रामकखुदराक्रयणस्य च सहाय्येन बाजारेषु तीव्रपुनरुत्थानेन एफपीआई-सङ्घटनानाम् आकर्षणं कर्तुं बाध्यता अभवत् भारते क्रेतारः।

परन्तु एफपीआई क्रयणं विपण्यां वा क्षेत्रेषु वा व्यापकं न भवितुं कतिपयेषु विशिष्टेषु स्टॉकेषु केन्द्रितम् अस्ति । यतो हि भारतीयाः इक्विटीजः अद्यापि एफपीआइ-द्वारा अतिमूल्याङ्किताः इति मन्यन्ते इति वाटरफील्ड् सल्लाहकारस्य भौवरः अवदत्।

ते वित्तीय, वाहन, पूंजीगतवस्तूनि, अचलसम्पत्, चयनितग्राहकक्षेत्राणि च अनुकूलाः सन्ति ।

"सरकारीस्थिरतायाः आश्वासनं, प्रभावशाली सकलराष्ट्रीयउत्पादप्रदर्शनं पूर्वानुमानं च, स्थिरं उपभोक्तृमूल्यसूचकाङ्कं, प्रचुरं विदेशी मुद्राभण्डारं, तथा च सुदृढं बैंकक्षेत्रस्य स्वास्थ्यं च कृत्वा, अहं स्थिरं पर्याप्तं च एफपीआई-प्रवाहस्य पूर्वानुमानं करोमि," इति लघुकेसप्रबन्धकः संस्थापकश्च फिडेल्फोलियो किसलय उपाध्यायः अवदत्।

तदतिरिक्तं जूनमासे एफपीआई-संस्थाभिः ऋणविपण्ये १४,९५५ कोटिरूप्यकाणां निवेशः कृतः । एतेन सह ऋणविपण्ये एफपीआई-निवेशः २०२४ तमे वर्षे अद्यावधि ६८,६२४ कोटिरूप्यकाणि प्राप्तवान् ।

जेपी मॉर्गन बाण्ड् सूचकाङ्के भारतस्य समावेशः सकारात्मकः अस्ति।

दीर्घकालं यावत् एतेन सर्वकारस्य ऋणस्य व्ययः, निगमानाम् कृते पूंजीव्ययः च न्यूनीकरिष्यते । एतत् अर्थव्यवस्थायाः कृते सकारात्मकं अतः, इक्विटी-ऋण-विपण्यस्य कृते च ।