नवीदिल्ली, एफएसआईबी, राज्यस्वामित्वयुक्तबैङ्कानां वित्तीयसंस्थानां च निदेशकानां हेडहंटरः, भारतीयराज्यबैङ्कस्य अध्यक्षपदस्य उपयुक्तस्य उम्मीदवारस्य चयनार्थं साक्षात्कारं कर्तुं निश्चितः अस्ति।

गतमासे किमपि विशिष्टं कारणं न प्रकटयित्वा अप्रत्याशितरूपेण साक्षात्कारः स्थगितः आसीत् ।

सूत्रानुसारं एसबीआई-संस्थायाः चतुर्णां सेवारतानाम् प्रबन्धनिदेशकानां मध्ये त्रयः जूनमासस्य २९ दिनाङ्के भवितुं शक्नुवन्तः साक्षात्कारे उपस्थिताः भवितुम् अर्हन्ति।

अस्य चतुर्थः एमडी आलोककुमारचौधरी ३० जून दिनाङ्के निवृत्तः अस्ति अतः सः साक्षात्काराय विचारितः नास्ति।

वित्तीयसेवासंस्थाब्यूरो (एफएसआईबी) दिनेशकुमारखरा इत्यस्य स्थाने अन्यस्य चयनं करिष्यति इति अपेक्षा अस्ति, यः २८ अगस्तदिनाङ्के सुपरएन्युएशनं करिष्यति, यदा सः ६३ वर्षाणि पूर्णं करिष्यति, यत् एसबीआई अध्यक्षपदस्य उपरि आयुःसीमा अस्ति।

सम्मेलनानुसारं एसबीआई-संस्थायाः सेवारतप्रबन्धनिदेशकानां पूलात् अध्यक्षस्य नियुक्तिः भवति । एफएसआईबी नामस्य अनुशंसा करिष्यति, अन्तिमनिर्णयः च प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे मन्त्रिमण्डलस्य नियुक्तिसमित्या भविष्यति।

एफएसआईबी इत्यस्य नेतृत्वं कार्मिकप्रशिक्षणविभागस्य पूर्वसचिवः भानुप्रतापशर्मा अस्ति ।

सर्वकारनियुक्तस्य चयनपरिषदः सदस्याः वित्तीयसेवासचिवः, लोकोद्यमविभागस्य सचिवः, आरबीआइ-उपराज्यपालः च सन्ति ।

हेडहन्टरस्य अन्ये सदस्याः पूर्ववर्ती ओरिएंटलबैङ्क आफ् कॉमर्स इत्यस्य पूर्वाध्यक्षः एमडी च अनिमेशचौहानः, आरबीआई इत्यस्य पूर्वकार्यकारीनिदेशकः दीपकसिंघलः, पूर्ववर्ती आईएनजी व्यासबैङ्कस्य पूर्वएमडी शैलेन्द्रभण्डारी च सन्ति