नवीदिल्ली, टोयोटा किर्लोस्कर मोटर इत्यनेन बुधवासरे उक्तं यत् एप्रिलमासे तस्य थोकविक्रयः वर्षे वर्षे ३ प्रतिशतं वर्धितः अस्ति, यत् एप्रिलमासे २०,४९४ यूनिट् अभवत्।

वाहननिर्मातृकम्पनी २०२३ तमस्य वर्षस्य एप्रिलमासे स्वस्य विक्रेतृभ्यः १५,५१० यूनिट् प्रेषितवती आसीत् ।

कम्पनीयाः विज्ञप्तौ उक्तं यत्, परिचालनदक्षतां, उत्पादकताम्, सुरक्षां च स्थापयितुं यन्त्राणां उपकरणानां च परिपालनाय सप्ताहव्यापीं अनुरक्षणं 6 एप्रिलतः यावत् बन्दं कृत्वा अपि वृद्धिगतिः निरन्तरं भवति।

गतमासे कम्पनी अवदत् यत् तस्याः घरेलुविक्रयः १८,७०० यूनिट् अभवत्, निर्यातः तु कुलम् १७९४ यूनिट् अभवत् ।

टोयोटा किर्लोस्कर मोटर उपाध्यक्षः विक्रय-सेवा-प्रयुक्तकारव्यापारः शबरी मनोहरः अवदत् यत्, "अस्माकं उत्पादरणनीतिः th विविधविभागस्य धन्यवादेन बाजारेन सह सशक्तं सम्पर्कं प्रतिध्वनयति।"