नवीदिल्ली, भारते यात्रीवाहनानां थोकविक्रयः एप्रिलमासे वर्षे वर्षे १.३ प्रतिशतं वर्धितः, ३,३५,६२९ यूनिट् इति वाहन-उद्योगसंस्थायाः सियाम्-संस्थायाः मंगलवासरे उक्तम्।

कम्पनीभ्यः विक्रेतृभ्यः यात्रीवाहनस्य (PV) प्रेषणं २०२३ तमस्य वर्षस्य एप्रिलमासे ३,३१,२७८ यूनिट् आसीत् ।

सोसाइटी आफ् इण्डियन ऑटोमोबाइल मैन्युफैक्चरर्स् (सियाम्) इत्यनेन जारीकृतानां आँकडानां अनुसारं गतमासे द्विचक्रीयवाहनानां थोकविक्रयः ३१ प्रतिशतं वर्धितः, १७,५१,३९३ यूनिट् यावत्, यदा गतवर्षस्य एप्रिलमासे १३,३८,५८८ यूनिट् आसीत्

त्रिचक्रीयवाहनानां थोकविक्रयणं गतमासे १४.५ प्रतिशतं वर्धित्वा ४९,११६ यूनिट् अभवत्, यत् २०२३ तमस्य वर्षस्य एप्रिलमासे ४२,८८५ यूनिट् आसीत् ।