गतवर्षे विदेशेषु भारतीयाः तस्मिन् एव मासे १५ कोटि डॉलरं निक्षेपितवन्तः, येन भारतीय-अर्थव्यवस्थायां तेषां वर्धमानं विश्वासः दर्शितः यतः प्रवृत्ति-उत्थानस्य आकारं गृह्णन्ति इति प्रमाणानि वर्धन्ते, यत् भारतस्य विकास-प्रक्षेपवक्रं २००३-१९ तमस्य वर्षस्य औसतात् ७ प्रतिशतं यावत् स्थानान्तरयति | २०२१-२४ मध्ये ८ प्रतिशतं वा अधिकं वा औसतम् ।

भारतीयरिजर्वबैङ्कस्य नवीनतमदत्तांशस्य अनुसारं प्रवासी भारतीयनिक्षेपाणां वृद्धिः भारतीय अर्थव्यवस्थायाः लचीलतां प्रतिबिम्बयति।

प्रवासी भारतीयानां कृते, देशे त्रीणि प्रमुखाणि निक्षेपयोजनानि सन्ति - विदेशीयमुद्रायाः अनिवासी (बैङ्कः) अथवा FCNR(B); अनिवासी बाह्यरूप्यकखातं वा एनआरई (आरए) तथा अनिवासी साधारण (एनआरओ) निक्षेप योजना।

एप्रिलमासे प्रवासीजनाः एनआरई(आरए) योजनायां ५८३ मिलियन डॉलरं निक्षिप्तवन्तः, तदनन्तरं एफसीएनआर(बी) योजनायां ४८३ मिलियन डॉलरं निक्षिप्तवन्तः ।

महामारीकाले प्रवासीजनानाम् निक्षेपः १३१ अब्ज डॉलरतः १४२ अब्ज डॉलरपर्यन्तं वर्धितः ।

भारतस्य विदेशी मुद्रा किट्टी ६५५.८ अरब डॉलरस्य नूतनजीवनस्य उच्चतमं स्तरं प्राप्नोति

इदानीं भारतस्य विदेशीयविनिमयभण्डारः ४.३ अरब डॉलरं वर्धमानः आयुषः उच्चतमः ६५५.८ अरब डॉलरः अभवत् इति आरबीआई-संस्थायाः नवीनतम-आँकडानां अनुसारम्।

२०२४ तमे वर्षे विश्वप्रेषणस्य १५.२ प्रतिशतं भागः अपेक्षितः भारतः अपि वैश्विकरूपेण प्रेषणस्य बृहत्तमः प्राप्तकर्ता अस्ति ।

विदेशीयविनिमयभण्डारस्य वृद्धिः अर्थव्यवस्थायाः दृढमूलभूतं प्रतिबिम्बयति तथा च आरबीआइ-संस्थायाः कृते रुप्यकस्य अस्थिरतायां स्थिरीकरणाय अधिकं शिरःस्थानं ददाति।