भाडेकर्तृस्पायवेयर-आक्रमणानि असाधारणतया सुवित्तपोषितानि सन्ति तथा च ते कालान्तरे विकसिताः भवन्ति ।

एप्पल्-समर्थनदस्तावेजस्य अनुसारं एतादृशानां आक्रमणानां ज्ञापनार्थं केवलं आन्तरिक-धमकी-गुप्तचर-सूचनाः, अन्वेषणं च अवलम्बते ।

कम्पनी तु लक्षितप्रयोक्तृभ्यः प्रेषितानां धमकीसूचनानां विषये आधिकारिकतया टिप्पणीं न कृतवती ।

२०२१ तः कम्पनी वर्षे बहुवारं धमकीसूचनाः प्रेषितवती a तया एतानि आक्रमणानि ज्ञातानि, अद्यपर्यन्तं च “वयं कुलम् १५ तः अधिकेषु देशेषु उपयोक्तृभ्यः सूचितवन्तः” इति कम्पनीयाः समर्थनदस्तावेजस्य अनुसारम्

भाडेकर्तृणां गुप्तचरयुद्धस्य आक्रमणानां अत्यन्तं व्ययः, परिष्कारः, विश्वव्यापी च प्रकृतिः अद्यत्वे विद्यमानाः केचन उन्नताः अङ्कीयधमकीः तान् करोति

अद्यैव भारतसर्वकारेण भारते एप्पल्-उपयोक्तृभ्यः तेषां उपकरणेषु बहुविध-असुरक्षा-विषये चेतावनी दत्ता ।

CERT-In, इलेक्ट्रॉनिक्स तथा सूचनाप्रौद्योगिकी मन्त्रालयस्य अन्तर्गतं, उक्तवान् tha एप्पल् उत्पादेषु बहुविधाः दुर्बलताः ज्ञापिताः सन्ति ये “एकं आक्रमणकर्त्रेण मनमाना कोडं निष्पादयितुं, सुरक्षाप्रतिबन्धान् बाईपासं कर्तुं, संवेदनशीलसूचनाः प्रकटयितुं, उन्नतविशेषाधिकारं प्राप्तुं वा सेवायाः अस्वीकारं कर्तुं वा अनुमतिं दातुं शक्नुवन्ति लक्ष्यव्यवस्थायां शर्ताः” इति ।

राष्ट्रिय-साइबर-सुरक्षा-संस्था एप्पल्-उपयोक्तृभ्यः नवीनतम-कम्पनी-अद्यतन-सहितं स्वस्य iO-सॉफ्टवेयर-उन्नयनं कर्तुं आहूतवती आसीत् ।