पी.एन.पसीघाट (अरुणाचल प्रदेश) [भारत], 15 मई: एपेक्स प्रोफेशनल यूनिवर्सिटी
अरुणाचाप्रदेशस्य पासिघाटनगरे स्थितेन (एपीयू) इत्यनेन सम्माननीयानां अतिथिनां छात्राणां च सहभागिता महता उत्साहेन स्वस्य द्वादशं स्थापनादिवसम् आचरितम्। २०२४ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्कात् १० दिनाङ्कपर्यन्तं व्याप्तस्य सप्ताहव्यापी उत्सवे विविधाः ओ सांस्कृतिकाः, क्रीडा, साहित्यिकाः च कार्यक्रमाः दृष्टाः, येषु अनेके छात्राः तायी तग्गू, उपायुक्तः पूर्वी सियाङ्गः, एपीयू-सङ्घस्य कुलपतिः पूज्य आचार्य धनवन्तसिंहः च संलग्नाः अभवन् मे ४ दिनाङ्के उद्घाटनसमारोहः भविष्यति। थ विश्वविद्यालयस्य माननीय कुलपतिः प्रो एन ए खान इत्यनेन विगतवर्षे विश्वविद्यालयस्य उपलब्धीनां प्रकाशनं कृत्वा उल्लेखनीयसहकार्यं वित्तपोषितं शोधपरियोजना च सहितं हार्दिकं स्वागतभाषणं कृतम् पद्मश्री यानुंग जमोह लेगो इत्यनेन 10 मई दिनाङ्के विदाई समारोहस्य महत्त्वं बोधयन् time and one's cultural heritage, Guest of Hono Aishwarya Sharma, IPS, Commandant 5th IRBn, Pasighat, ने th University इत्यस्य उपलब्धिषु अभिनन्दनं कृत्वा छात्राणां कृते आग्रहं कृतवान् यत् ते तेजस्वीतायाः कृते प्रयतन्ते i स्वचयनितक्षेत्रेषु स्वस्य समापनभाषणे कुलपतिः आचार्य धनवन्तसिंहः th विश्वविद्यालयस्य मिशनं पुनः उक्तवान् छात्रेषु समीक्षात्मकचिन्तनस्य पोषणं कर्तुं सर्वेषां उपस्थितानां प्रति कृतज्ञतां प्रकटयितुं च। एपीयू रक्तदातृक्लबस्य उद्घाटने मुख्यातिथिः, सम्माननीयः च सहितः गणमान्यजनाः उपस्थिताः आसन्, समारोहस्य समये महत्त्वपूर्णः क्षणः अभवत् विश्वविद्यालयस्य विभिन्नेषु संकायेषु क्रीडा, साहित्यिक, संस्कृतिक्रियाकलापयोः उत्कृष्टतां प्राप्तानां छात्राणां कृते पुरस्काराः प्रदत्ताः। स्कूल आफ् लिबरल स्टडीजस्य निदेशकः डॉ. तायेक तालोमः विश्वविद्यालयस्य सम्भावनानां रूपरेखां दत्तवान् यत्र चिकित्सामहाविद्यालयस्य योजनाः तथा च सिविसेवानां सज्जतायाः सह न्यायिकविज्ञानं, एमबीए, एम.फार्म, नर्सिंग्, बीए इत्यादीनां नूतनकार्यक्रमानाम् आरम्भः च रजिस्ट्रारः विजयकुमारतिलकः सफले कार्यक्रमे उपस्थितानां सर्वेषां, सम्बद्धानां च आभारं प्रकटयन् राष्ट्रगीतस्य गायनस्य समापनम् अकरोत्। अग्रे पृच्छनार्थं तिलकेन [email protected] [[email protected]] इत्यत्र ईमेलद्वारा अथवा 8884920000 इति दूरभाषेण अथवा http://www.apexuniversity.edu.in [https://www. apexuniversity.edu.in/ 1999 .